________________
द्वादशोऽरः नियमनियमनयः
३७१
सम्बन्धकथा? तयोरसत्त्वभूतत्वादवस्तुत्वाच्च, असम्भाव्यप्रवृत्त्योः, अपि चात्रापि तस्यैव भावस्य व्यय इति षष्ठयर्थानुपपत्तिरपि, असम्बन्धात्, सम्बन्धाभावश्वासहभावात् ।
नन्वसहभवनेऽपि षष्ठी विकारविषया, प्रकृत्युपमर्दश्च विकारः, तद्यथा - धानानां सक्तवः, तण्डुलानामोदन इति, न पत्र प्रकृतिर्विकृत्यवस्थायामस्ति। अथ च प्रकृतौ षष्ठी श्रूयते धानानां तण्डुलानां इति एतदपि न, द्रव्यपर्यायसहवृत्तेः, धानातण्डुलादिप्रकृतेरेव सक्त्वोदनत्वादिविकारपरिणामात्तथातथाऽवस्थानात्, विनाशो घटस्य इव । तस्मात् स्वजात्यपरित्यागवृत्तेराविर्भावतिरोभावी सर्वभावानामतः सहभाविनोरेव सम्बन्धादुपपद्यतेऽत्रापि षष्ठी भावस्य व्यय इति भावो विधीयते भवन्नेव वर्तते वोदेति वेत्युक्तं भवति । अतोऽन्यथा ह्यद्रव्ययोरुत्पादविनाशयोर्वस्त्ववक्तव्यमिति भाव एव स नेति कुतोऽस्योत्पादो विनाशो वा?
___ भवन्ती हि मृत् भवति उत्पद्यते तद्यथा शिवकस्य स्तूपकीभावः सैव च मृत् भवन्ती व्येति, स्तूपकत्वेनोत्पद्यमाना शिवकत्वाद्वयेति, भवनाद्धि भावः, भावस्य व्यय इत्यत्र भावशब्दोऽप्येवं घटते नान्यथा, एवन्तु त्वयोक्तो भावः स भाव एव न, पूर्वमभावात् पवादभावात् पूर्व पश्चाच्चाभावात् वन्ध्यापुत्रवत् ।
स्यात् प्रत्याशा वर्तमानक्षणे भावो भवितुमर्हतीति सापि न कार्या, त्वदाह एव, प्राक् पश्चात् मध्ये चाभावात्, त्वद्वचनादेव. भावस्येति षष्ठी यदि कर्तृलक्षणा, स एव भावः- उत्पादः व्येतिविनश्यति न भवति इत्युक्तं भवति । यदि कर्मलक्षणा,