________________
३६६
द्वादशारनयचक्रे
___अत्र च प्रतिक्षणातिक्रमित्वाद्वस्तुनो बुद्धिस्थो योऽर्थः स शब्दार्थः, 'यो वाऽर्थो बुद्धिविषयः.............. कैश्चिदिष्यते ॥' इति, सन्तानवृत्तिश्च क्रमो वाक्यार्थः, वाक्यं वर्णपदादिशब्दानामानुपूर्दोच्चारणम् । उपनिबन्धनमस्य तद्यथा-'इमाणं भंते!'' इत्यादि।
इति एकादशोऽरः नियमोभयभङ्गनयः संपूर्णः ।
१. जीवाभि. ३-१-७८