________________
३६०
द्वादशारनयचक्रे
पृथक् स्वेन स्वेनार्थेन युक्तानि पदानि वाक्यम्, तेषामेवार्थो वाक्यार्थः, उपनिबन्धनमस्य, 'गोयम! चउबिहे पण्णत्ते तं जहावण्णवंते रसवंते गंधवंते फासवंते" वर्णवन्त इत्यादिनिर्देशे मत्प्रत्ययः संसर्गे, परस्परसंसृष्टा एव वर्णादय इति।
इति दशमो भङ्गो नियमविधिनयः समाप्तः ।
१. भ. श.२० उ.५