SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २८४ द्वादशारनयचक्रे संवृत्तस्तदुपसर्जनश्वापोहोऽसत्त्वादसत्यः उक्तवदेवेत्येष शब्दस्य विशेषार्थविधिरिति। ___यत्त्वविरोधादित्युक्तं सोऽप्येवमेवाविरोधो घटते भवनविध्येकार्थीभूतत्वान्नान्यापोहे,अन्यत्वाविशेषात्, अभावतुल्यत्वाच, समूहश्च प्रकृतिप्रत्ययादीनां तदर्थान्तरवाचकः, एवञ्च विधिप्रधानशब्दार्थत्वात् सामान्यविशेषशब्दयोः प्रकृतिप्रत्यययोर्भवनसामान्यापरित्यागिनोस्तद्विशेषकर्तृपदार्थवाचित्वं समूहेन भवतीति नीलोत्पलमिति वर्तिपदार्थभवनसामान्यवाचिनोविशेषणविशेष्यत्वसम्बन्धलक्षणसामान्यविशेषभाविवृत्त्यर्थवाचित्वम्, ब्यादिसमूहस्य वाक्यार्थवाचकत्वम्, उपात्तार्थाविरोधिसामान्योपसर्जनप्रकृतविध्यर्थत्वात् सर्वशब्दानाम्। अयश्च...... ॥ अनेन पारतन्त्र्यात् सच्छब्दानाक्षेपवचनेन सन् घट इति सामानाधिकरण्यं न प्राप्नोतीति प्रत्युक्तं प्रतिषेधसामानाधिकरण्यं वेदितव्यम्। आह च - 'तन्मात्राकाणाझेदः स्वसामान्येन नोज्झितः। नोपात्तः संशयोत्पत्तेः साम्ये चैकार्थता तयोः॥ इति, आत्मार्पणामात्रमाकाङ्कति सामान्यं स्वभेदे, अतस्तन्मात्राकाङ्क्षणाद्भेदः शिंशपा वृक्षण सामान्येन नास्ति ततोऽन्यश्चेति किं तर्युपात्त एव तदनुबद्धतत्त्वात्, अन्यत्वे सत्यप्येककार्यत्वादेकार्थता सामान्यविशेषयोरन्योऽन्यापरित्यागे सत्यात्मलाभादन्यतरत्यागे १. प्रमाणसमुच्चयः
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy