________________
२५४
द्वादशारनयचक्रे प्रत्याय्यत्वात् तथा शक्त्याख्योऽर्थः, इतरथाऽभिजल्प शब्दवैयर्थ्य स्यात्।
प्रयोजकत्वाच्चास्या अशक्तिपक्षोक्तमितोमुखं युक्तिजातं विपरिवर्तते, सर्वशक्तिपक्षेऽपि वाऽस्मन्मतमेवोच्यते त्वया, अर्थार्थत्वाच्छन्दप्रयोगस्य, व्यवस्थितां शब्देनानादेयामव्यतिकीर्णामनन्यशब्दवाच्यां तां तां शक्तिं विशिष्टामेवोपादाय शब्दाः प्रयुज्यन्तेऽभिन्न लिङ्गसङ्ग्यादिविशिष्टैकशक्तिविषयनियताः, लिङ्गादिभिन्नसामानाधि -करण्यक्रियायां व्यतिकरापत्तेः। ___परमार्थतस्तु वादपरमेश्वरवाद एवायम्, एकैकद्रव्यानन्तपर्यायत्वात्, अहं हि त्वयैव सह विरुध्ये, न वादपरमेश्वरेण, तेन च सह को विरोधः? यस्तु विषयोद्ाहः इहैकमेवार्थवस्त्वित्यादि यावच्छेषरूपत्वञ्च पाकस्येत्युदाहृत्य तस्मादविद्यमाना वा शक्तय इत्यादिना भावयित्वा तदुपसंहारेऽभिहितं तस्मादुभयोरपि पक्षयोरित्यादि सम्भवतीति, एतन्नातिसम्यक् प्रत्यपेक्षितस्वार्थम्, सर्वस्यास्योदाहृतस्यार्थस्याविरुद्धैकार्थत्वात्।
ननु सर्व एव प्रयोगा ओदनं पचति ओदनस्य पाकः पाकं करोति विक्लित्तिनिर्वृत्तिं करोति विक्लेदयति पचति पाकं निर्वर्त्तयतीत्यादय एकार्थाः, यदेवोदनं पचतीति पचिविषयं कर्मोदनाख्यं तदेव पाक ओदनस्येत्यनया षष्ठयोच्यते, पाकशब्देन च भावः पच्यर्थः कृता पचतीति तिडा कर्बर्थ उच्यते, स एव पाकं निवर्तयतीति निदर्यते, कृदभिहितभावद्रव्यत्वात्, पाकं करोतीति द्रव्यवत्कर्मणि द्वितीया, निवर्तयतीति च करोतीत्यर्थः, कर्तुः