________________
द्वादशारनयचक्रे
गबादि गोण्येति, सत्यमुच्यते
ननु पुरुषोऽपि शब्दो हि तेन प्रकारेण वाच्यविशेषं संवादिनं ब्रवीति न तु तद्गतानां विशेषाणां विरोधेन यथा स्त्रीपुंनपुंसकादीनां एकद्विबहुत्वादीनाश्चैकार्यत्वेन............. संवादव्युदसनवृत्तिरिति ।
२५०
. नन्वेवमाख्यापुराख्यानकर्मणि प्रकृत्यर्थस्याख्येयार्थगतविशेषैरवश्यम्भाविभिर्विना तदाख्यानासम्भवान्नान्तरीयकसङ्ख्यालिङ्गादिविशेषणोपादानम्, इतरथाऽर्थोपदेशाभाव इत्येतच्च न, क्रिया - व्युत्पत्त्यादिभेदेन व्याख्यानोपपत्तेः उक्तं हि -- ' क्रियाकारकभेदेन दिवुक्रीडाविजिगीषा....... स वृक्षः, इहापि ... क्रियाकारकभेदाभ्यां पुष्यति...... खपुष्पं,.... उपोद्घात ....... भेदलक्षणाया इति व्याख्यायाः अधिकरणयोगपदार्थ..... का कथं बाऽनुपपत्तिलिङ्गाद्यभेदेऽपि, इतश्च व्याख्यानात् लिङ्गाद्यभिन्नार्थगतिरुपपद्यते, यथाऽऽह- 'बाग्दिग्भूरश्मि ........ या वेति ।
ܕܕ
,
अत एव व्याकरणं लक्ष्याधिगतये लक्षणम्, तस्माद्वयाकरणाध्ययने यत्न आस्थेयः, उक्तं हि - .....
1
अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम् । तत्त्वाववोधः शब्दानां नास्ति व्याकरण्मादृतेः ।। ” इति
१२
यदप्युच्येत स्त्रीपुंनपुंसकव्यक्तीनां विरुद्धानां पुष्यनक्षत्रतारार्थानामयुक्तमैकाधिकरण्यं पुनर्वसू नक्षत्रमित्यादिसङ्कथा
१. मूलं मृग्यम्
२. वाक्यपदीये काण्डः १ श्लोकः १३ ।