SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ द्वादशारनयचक्रे गबादि गोण्येति, सत्यमुच्यते ननु पुरुषोऽपि शब्दो हि तेन प्रकारेण वाच्यविशेषं संवादिनं ब्रवीति न तु तद्गतानां विशेषाणां विरोधेन यथा स्त्रीपुंनपुंसकादीनां एकद्विबहुत्वादीनाश्चैकार्यत्वेन............. संवादव्युदसनवृत्तिरिति । २५० . नन्वेवमाख्यापुराख्यानकर्मणि प्रकृत्यर्थस्याख्येयार्थगतविशेषैरवश्यम्भाविभिर्विना तदाख्यानासम्भवान्नान्तरीयकसङ्ख्यालिङ्गादिविशेषणोपादानम्, इतरथाऽर्थोपदेशाभाव इत्येतच्च न, क्रिया - व्युत्पत्त्यादिभेदेन व्याख्यानोपपत्तेः उक्तं हि -- ' क्रियाकारकभेदेन दिवुक्रीडाविजिगीषा....... स वृक्षः, इहापि ... क्रियाकारकभेदाभ्यां पुष्यति...... खपुष्पं,.... उपोद्घात ....... भेदलक्षणाया इति व्याख्यायाः अधिकरणयोगपदार्थ..... का कथं बाऽनुपपत्तिलिङ्गाद्यभेदेऽपि, इतश्च व्याख्यानात् लिङ्गाद्यभिन्नार्थगतिरुपपद्यते, यथाऽऽह- 'बाग्दिग्भूरश्मि ........ या वेति । ܕܕ , अत एव व्याकरणं लक्ष्याधिगतये लक्षणम्, तस्माद्वयाकरणाध्ययने यत्न आस्थेयः, उक्तं हि - ..... 1 अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम् । तत्त्वाववोधः शब्दानां नास्ति व्याकरण्मादृतेः ।। ” इति १२ यदप्युच्येत स्त्रीपुंनपुंसकव्यक्तीनां विरुद्धानां पुष्यनक्षत्रतारार्थानामयुक्तमैकाधिकरण्यं पुनर्वसू नक्षत्रमित्यादिसङ्कथा १. मूलं मृग्यम् २. वाक्यपदीये काण्डः १ श्लोकः १३ ।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy