________________
द्वादशारनयचक्रे
अर्थलक्षणा तु द्रव्यगुणकर्मसम्बन्धात्मिका यथोक्तं 'अर्थ इति द्रव्यगुणकर्मसु" इति।
तन्न, अर्थाऽऽश्लेषलक्षणायान्त्वासत्तौ पृथिवीघटरूपादीनामेव स्यात्सामान्यविशेषता, नेतरसामान्यविशेषयोः, इष्यते च तयोरपि सादृश्यानुवृत्तिलक्षणसामान्यविशेषता।
तथापि स्वविषयसामान्यविशेषापत्तिः, सा चोक्तदोषा।
तस्मादेतदोषापेतं सर्वथान्तरङ्गं वस्तु प्रतिपत्तव्यम्, न बहिरङ्गं सत्त्वद्रव्यत्वादि, स्वमूर्तिस्थत्वात् प्रधानत्वाद्व्यवस्थितत्वाच्च घटादिभवनस्य।
न तु यथा तौ सद्व्यादिषु सञ्चारिणौ, घटभवनस्योदकाद्याहरणसक्तात्मनः पुनः क सञ्चरणम्, अनपेक्षत्वाच, न हि तस्यानुवृत्त्यपेक्षा घटान्तरेषु, यदि स्यात्ततोऽनुवर्तेत स तेष्वपि, न पुनरपेक्षाऽस्ति तस्य स्वसामर्थ्य नैव सिद्धत्वात्, ततश्च सर्वसामान्यांश एव स स्यात्, तद्यथा पूर्वाह्नापराह्नयोरेक एव घट इति।
तत्सनिवेशस्वरूपापेक्षत्वाच्च तस्यास्तस्य तु तदपेक्षा व्यर्था, घटोऽपि घटत्वापेक्षात्मलाभस्तत्त्वानुवृत्तिरपि घटात्मलाभापेक्षेति चेन, इतरेतराश्रयदोषापादनात्।
तथा विशेषेऽप्यस्य नापेक्षा, अन्यथा स एव न स्यादुक्तवत्।
१. वैशेषिकसूत्राणि अ. ८ आ. २ सू. ३.