SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १९८ द्वादशारनयचक्रे द्रव्याण्यारब्धानि तैरप्यन्यारन्धद्रव्याणि प्रागभावप्रध्वंसात्मकानि वर्णाद्यात्मकान्येव च गृह्यन्ते, तस्मात्तैर्घटाद्यात्मभूतैर्वर्णादिपर्यवैरशाश्वती रत्नप्रभा, वर्ण एव च पर्यवो यथासम्भवं श्यामादय आरधानारन्धद्रव्यगताः कारंणगुणपूर्वकाचतुर्विधे पार्थिवेष्वेव पाकजाः तैः, एवं गन्धादिभिरपि। इति विधिनियमविध्यरः षष्ठो नयो नैगमभेदो द्रव्यास्तिकान्तःपाती परिसमाप्तः। द्रव्यार्थनयविकल्पाः समाप्ताः। अयं चैष च सविभागविन्यस्तश्चक्रार इवार इति सम्पिण्डथैकस्य त्रिशतभेदस्य संक्षेपेण षड्भेदाः, एषु च पर्यवशन्दो भाववचनः समन्ताद्भवनात् पर्यायशब्दः समन्तागतिवचनः द्रव्यस्य वर्णाद्यात्मना परितो गमनादिति।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy