________________
१८९
षष्ठोऽरः विधिनियमविधिः कुतोऽशुभ्यस्तन्तुः? इति त एव विरोधाः, पूर्वस्तम्बनित्यत्वाद्वा बीजानुत्पत्तेः।
स्तम्बोंत्तरबीजोत्पत्तेस्तु हेतोरङ्गुरवत् स्थितिभिन्नोत्पत्तित्वात् सर्वस्य द्रव्यात्मनोऽनित्यताऽव्यापिता च, एवं पूर्वाद्यभाव एव च, अभेदत्वात्।
___ अथोच्येत तदेवोत्पद्यते तदेवावतिष्ठत इत्यनेन वचनेन त्वयमर्थ एवं कथितो भवति उत्पत्तिरेवावस्थानमिति, यदि नोत्पद्यते नावतिष्ठेतानुत्पत्तिरूपत्वात्, तस्मात् खपुष्पवैलक्षण्येनैवोच्यते यदेवोत्पद्यते तदेवावतिष्ठते नानुत्पत्तिकमवतिष्ठत इति; एवं सति यदेवोत्पद्यते तदेवावतिष्ठत इत्यस्येदं व्याख्यानं संवृत्तं यत एवोत्पद्यते तत एवावतिष्ठत इति, प्रागुक्तोत्पत्तृस्थात्रैक्यवत् उत्पत्तिस्थित्यैक्ये उत्पत्तिरेवावस्थानमित्यापन्नमुक्तस्थितित्यागात्, न स्थितिरन्या काचिदुत्पत्तेरतश्च क्षणिकत्वापत्तिः, उभयात्यागाभिमतौ चानेकान्ता -पत्तिरभ्युपगमविरोधिनी प्रक्रिया स्यादिति। ___अथोच्येतोत्पादपूर्वत्वदोषानपरिहार्यान् प्रत्युच्चार्यानुमत्य चोभौ विकल्पौ त्यक्त्वा विनाशप्रधाने विकल्पान्तरे निर्दोषे इत्याश्रयेतेति तत्राद्यस्तावत्तदेव विनश्यति तदेवोत्पद्यत इति, अस्मिनपि विकल्प दोष उच्यते-लोके तावत् प्रत्यक्षादिप्रसिद्धं अडरोत्पत्तौ बीजं विनश्यति, तव पुनर्यदेव विनश्यति बीजं तदेव उत्पद्यते नाङ्गुर इति पूर्ववत् स्ववचनादिविरोधाः, तत्पूर्वपत्राद्यपोहाच्च लोकादिविरोधाः, तदेव विनश्यति तदेवोत्पद्यत इति वचनेना-. नन्यभूतस्यैकस्मिन्नेव काले विनाश उत्पादश्चेति क्षणिकवादातिशयादि स्यात्।