________________
१५८
द्वादशारनयचक्रे
अन्यथात्वेऽपि तदनतिरेकात्, तन्तुयज्ञोपवीतवत्, यथा चात्र सर्वसर्वस्य बाह्यस्य परिणाम्यपरिणामकभावादेकत्वं परिणामश्च द्रव्यमात्रम्, यद्यद्भवति स परमार्थोऽस्य, यथा क्षीरादेर्यावच्च घटादेः तथात्मकर्मणोरपि, आत्मा परिणमयति तथाभवनसामर्थ्याद्गतिजात्यादिना पुद्गलानिति परिणामकस्ते परिणाम्याः, पुद्गलाश्चात्मानं मिथ्यादर्शनादित्वेन परिणमयन्ति तद्भावेनात्मा परिणम्यते, एतस्य कर्मकर्मिद्वयस्यान्योऽन्यपरिणामकत्वादनादित्वमेकत्वम्, संसारस्य कर्मकर्मिद्वयसम्बन्धजत्वात्तस्य चानादित्वात्।
यदपि च बहिर्भिन्न विषयजातं रूपादि तदप्यात्मन एव, तत्त्वमुपयोगात्मकत्वात्, मत्यादिवत्, कथं रूपादेविषयस्योपयोगः आत्मेति चेदुच्यते, तदव्यतिरेकलभ्यत्वात्। ___रूपादीनां देशभेदेन युगपदवस्थायिनां देशकालादितोऽत्यन्त भेदग्रहेऽभवनात्मकत्वात् निर्वस्तुत्वापत्तिर्वन्ध्यापुत्रवत्, ततश्च द्रव्यमेव तथातथाभवनलक्षणं सत्यं न रूपादयो नाम केचिदिति, कथं पुनस्तत् भेदेन भवतीति चेत्, चक्षुरादिप्रत्ययोपयोगापदेशेन, भागिनेयाद्यपदेशविशिष्टैकत्वसत्यपुरुषवदिति साधूक्तमेकमेव सर्वात्मकमिति।
यच्चोपयोगस्वतत्त्वं मत्यादि तदपि :- पुद्गलात्मतत्त्वम् रूपाद्यात्मकत्वात् घटादिवत्, स हि उपयोगलक्षण आत्मा परमाणुव्यणुकत्र्यणुकादिषु रूपाद्यात्मकेषु पुद्गलेषूपयुज्यते कृत्स्रो व्याप्रियते, तत्प्रदेशस्यापि रूपाद्यात्मकत्वमात्मनोऽभ्युपगम्यते तदुपयोगात्तत्परिणामात्तदेव तदिति न्यायाच्च, यद्येवं ततोऽसङ्ख्यात