SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १४२ द्वादशारनयचक्रे भवत्यन्तसन्निविष्टस्वातन्त्र्यात् तस्यैवेश्वरस्य प्रयोजकत्वादुच्यते भवतीच भवतीति। सत्त्वतमःप्रकाशनियमप्रवृत्ती स्त एवेत्युक्तम्, इतरयोः ख्यापयतीति वचनात्, रजस्तु प्रवृत्तिलक्षणमेव, विशेषतः सत्यपि प्रवृत्तिसामान्ये करोति प्रवर्त्तयतीति वचनात् प्रवृत्त्या रजोभवनवद्वा। दृष्टान्तवाहुल्यप्रदर्शनं प्रतिसिद्धान्तपरिदृष्टादृष्टादेः प्रवर्त्तयितृत्व ख्यापनार्थमिति स एव भवति सर्वव्यक्तिप्रवृत्त्यात्मकत्वात् तासामेव चास्याष्टमूर्त्तितोच्यते स्वशक्त्या व्यासरूपत्वात् तासु स एव भवति साऽसा च। इतरथा यद्यदृष्टादेः प्रधानादेर्वा प्रवृत्तयः फलानि वा स्युः तर्हि तयोः स्वानुरूपकार्यकारणानुबन्धसामर्थ्याभ्युपगमादुत्कर्षापकर्षाभावप्रसङ्गः परस्परानुरूपशालिबीजामुरादिहेतुकार्यभावप्रबन्धवत्, दृष्टौ च तौ, ततो नान्यदस्ति कारणमीश्वरकामचारेरणादृते। तनुकरणभुवनसाधनायादृष्टप्रधानकालादिप्रेरितानि परमाणु सत्त्वभूतादीनि विशिष्टचेतनाधिष्ठितान्येव प्रवर्तन्ते, सम्भूयैकार्थकारित्वात्, तक्षाधिष्ठितरथदारुगणवत् तथाऽचेतनत्वात्, अथवा स्थित्वा प्रवृत्तेस्तुर्यादिवत्। .. चेतनानधिष्ठितक्षीरदधिमेघादिवदनेकान्त... इति चेन्न, अदृष्टकर्तृकविषयप्रतिज्ञार्थाव्यतिरेकात्, शब्दानित्यत्वसाधने प्रतिज्ञानुनीतजलधिध्वन्यनित्यत्ववत्। स्थित्वाप्रवृत्तिचेतनानधिष्ठितेश्वरवदनेकान्तः, ईश्वरस्य वा चेतनाधिष्ठितता स्थित्वप्रवृत्तेरदृष्टाणुप्रधानादिवदतोऽनवस्था स्यादिति
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy