________________
४
द्वादशारनयचक्रे
मूढानामावरणसादनापध्वंसनबैभत्स्यदैन्य
दस्तम्भोद्वेगापद्वेगाः, गौरवाणीति । तथा कारणात्मकाः श्रोत्रत्वक्चक्षुर्जिह्वाप्राणवाग्घस्तपादपायूपस्थमनांस्येकादश नारकतैर्यग्योनमानुष्यदैवानि बाह्य भेदाः सत्त्वरजस्तमसां कार्यसमन्वयदर्शनादि " ति । एवं पृथिव्यादि गवादि घटादि ।
अत्र ब्रूमः । एवं सत्यात्मभेद: तत्कथमिति चेदुच्यते सुखं सुखञ्च सुखादिसमुदयश्च सत्त्वं सुखं, रजो दुःखं, तमो मोहस्तत्त्रयमैकात्म्यापन्नमेकमेवेति । एवं शेषावपि । ततश्च त्रिगुणविपरिणामकारणकल्पनावैयर्थ्यम् ।
-
नित्यमेव त्र्यात्मकमिति चेत् ? तथापि तु सुतरां तथा एकत्वनित्यत्वात् प्रकाशप्रवृत्तिनियमकार्यभेदाभावादनारम्भः, वैषम्यनिर्मूलता च, उभयस्य चाभावः ।
अन्यतराव्यवस्थानेऽन्यतरस्याव्यवस्थानात्, यथा च प्रधानावस्थायां सदा त्रिगुणैकत्वाद्विरुद्धधर्माविष्येते त्रित्वैकत्वाद्यात्मस्वतत्त्वातिक्रमेणाव्यतिरिक्तत्रिगुणैकरूपता चेष्यते एवमेव शब्दादौ, तन्मयत्वात्ततश्च सर्वस्यावस्थानाद्यदृच्छामात्रत्वान्न प्रधानमहदहङ्कारादिकारणकार्यनैयम्यम्, ततश्चाङ्गीकृतपुरुषार्थयत्त्रार्थहानिः प्रधानपुरुषसंयोगत्रित्वपरिज्ञानार्थशास्त्रयत्नहानिरपि ॥
सामान्यविशेषयोश्च सम्बन्धित्वादाद्यन्तवत्पितापुत्रवद्वा एकतराभ्युपगमे विशेषपक्षापत्तिरपि ॥