________________
तृतीयो विध्युभयारः
१३१ इष्यते, अप्रकाशात्मकयोरिति च नेष्यते ततो यथैव कारणे कार्यस्य सत्त्वाद्धटेनैव घटः क्रियते तदात्मव्यक्तिप्रतिनियतस्वसाधन क्रमसमावेशाच कारणघटेन कार्यघटस्तथाभूतव्यक्तिशक्तिस्थूलतापत्त्याऽभिव्यज्यते, निर्मलदर्पणस्वरूपोपलब्धिवत् कर्मैव सद्वस्तु कर्तृ भवति, मृद एव घटत्वात् कुलालदण्डादीनामत एव तत्साधनत्वात्, वीरणादितोऽकरणात् तथैव सत्त्वेन शब्दादिप्रकाशेनापृथग्भूतप्रकाशादितत्त्वमाकाशादि प्रकाश्यते प्रवर्त्यते नियम्यते च शब्दादिप्रवृत्त्या शब्दादिनियमेन च।
अपृथग्भूततत्त्वेनैव सत्त्वेन प्रकाशेन प्रवृत्तिसत्त्वेनानपेक्ष्यया स्वशक्त्या स्वव्यक्तिराविर्भावः, आविर्भावेन प्रवृत्त्या प्रवृत्तिसत्त्वेनानपेक्षा स्वव्यक्तिराविर्भावः प्रवृत्तिः, स्वशक्त्यऽऽविर्भावेन स्वनियत्या नियमसत्त्वेनानपेक्षा स्वव्यक्तिः स्वप्रवृत्तिः स्वनियम इति प्रकाश एव प्रवृत्तिनियमन, एवं प्रवृत्तिरेव चेतरद्वयम्, नियम एवेतरद्वयम्।
अत एषामेकपुरुषप्रवृत्तश्यामायताक्ष प्रलम्बबाहुत्ववत्तथैकव स्तुस्वतत्त्वभूताभिधानप्रयोजनकार्याणामव्यतिरेकैकवृत्तितेति।
___ सत्त्वसत्त्वेनैव सत्त्वसत्त्वं प्रकाश्यते त्रयाणामपि सत्त्वरूपत्वस्यापादितत्वात्, यत्तत्सत्त्वं सत्त्वमेव भवति नान्यद्भवति रजस्तमो वा तत्सत्त्वसत्त्वं तेन सत्त्वसत्त्वेनैव प्रकाश्यते व्यज्यते,. परिणामेन मृत्सत्त्वे यद्विद्यमानं सत्त्वसत्त्वं तेनैव तद्व्यज्यते, स्वपरिणामेन सदेव हि सत्त्वेन परिणमति नासत्, यदुक्तम्भवति