________________
१०७
द्वितीयो विधिविध्यरः। भवतीति द्रव्यं भवनं भावः, निबन्धनमस्य सोमिलब्राह्मणप्रश्ने 'किं भवं? एके भवमित्यादिके व्याकरणे 'सोमिला! एगे वि अहं दुवे वि अहं, अक्खए वि अहं अब्बए वि अहं, अवढिए वि अहं, अणेगभूयभावभविए वि अहं" ॥ इत्यादि। एवं द्वितीयो विधिविध्यरः सविकल्पो नयचक्रस्य समाप्तः।
१. भगवती सूत्रम् श. १८ उ. १. सू. ६४७ ।