________________
द्वितीयो विधिविध्यरः।
१०३
विकल्प्येत च भाव एव नाभावः, खपुष्पादिरसत्त्वादिति भावस्यैव घटपटादिना भवनं नास्य भेदः कश्चित्, तस्यापि तत्त्वादेव कुतोऽत्र विकल्पः।
ननु भेदः प्रत्यक्षत एव पूर्वोत्तरायुत्पत्तिविनाशवस्तुप्रविभक्तत्वाद्गृह्यते अभेदश्च न गृह्यते।,
अत्रोच्यते, अस्ति किश्चिद्भावव्यतिरेकेण पूर्वमुत्तरं वा? ततः किं तदपूर्वं यदुत्पद्यते पूर्व वा विनश्यतीति पूर्वोत्तरादिदिकालोत्पत्तिविनाशवस्तुप्रविभागाभावात् किं तत् प्रविभक्तं प्रविभज्यते प्रविभक्ष्यते वा? अतो नाभावो भेदो भवति।
स एव ह्युत्पातायुदकाग्नित्ववत्तद्विरोधिधर्मापत्त्याऽन्यथा वर्तमानोऽन्यथापि वर्त्तत एव । भियमानं हि वस्त्वेवं भियते स्वरूपादविपर्ययगत्या, यद्यभावो भावो भवेत् स तु न भियेत कथञ्चित् । उपचितापचितभवनो वा स एव भावो न भिद्यत इति न काचिदवस्था दधिघटादिरादिनिधनविभागवती, क्षीरदध्याद्यवस्थास्वेकरूपत्वाद्भवनस्य।
यदि स्यात् सा खपुष्पावस्थापि तत्त्रयधर्मा स्यात् सर्वतो व्यावृत्तत्वात् दधिघटवत् । महापृथिवीवियदवस्थे सादिनिधनविभागे स्याताम्, इतरेतरासत्त्वात्, घटवत्, घटोऽपि वाऽनायादिः अत एव, आकाशमहापृथिवीवदिति। ___ तद्हणमपि नैव भेदस्याभावादेव, अभावः कल्पनात्मकत्वात्, कल्पनात्मकथासन्, वस्तुनोऽन्यथात्वात्, सा च कल्पना