SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ २७८२ • परिशिष्ट-१३ • ..७६९ विषय ...................................... पृष्ठ विषय ......................................पृष्ठ वीतरागज्ञाने वीतरागपरिणतिः ........... .................८८० व्यवहारतः सामान्यस्य विशेषाऽनतिरिक्तत्वम् .............१८०० वृद्धसाङ्ख्यसम्मतिः .............. .............२९७ | व्यवहारतो विभक्तकालत्रयप्रयोगः ........................१२३१ वेदान्त-मीमांसक-साङ्ख्यादिदर्शनेषु ज्ञानमुख्यता ......... २३४६ | व्यवहारनयतृतीयभेदोपदर्शनम् .. ......१०८६ वेदान्ताद्यनुसारेण प्रमाणलक्षणद्योतनम् . ............१९५१ व्यवहारनये लोकनिश्चयानुसारिता ..... .१०८४ वेदान्ति-नैयायिकमतभेदोपदर्शनम् ........ ............१६८ व्यवहारनयेन ध्वंसविचारः . १३५२ वेदान्तिमतनिराकरणम् ......... १९०४ व्यवहारनयोपयोगोपदर्शनम् ......... १०९५ वेदोदयपारवश्यं त्याज्यम् ........... ........... १६४१ व्यवहारसत्यत्वप्रतिपादनम् .............. ..................८९९ वैयाकरणमहाभाष्यप्रदीपोक्तिमीमांसा ...................... १७४२ व्यवहारस्य भेदग्राहित्वम् .................. ....९१७ वैयाकरणमहाभाष्यप्रभृतिसंवादः ............................७२७ व्यवहाराभासित्वाधुच्छेदहेतूपदर्शनम् .... ... २०५१ वैशेषिक-न्यायतन्त्रानुसारेण प्रमाणलक्षणानि .............. १९४७ | व्यवहारे विधिपूर्वं विभजनम् . व्यवहार विधिपूर्व विभजनम् ........................... वैशेषिक-न्यायादिदर्शनेषु ज्ञानसाध्यो मोक्षः ............... २३४४ | व्यवहारे विषयविभागपूर्वकप्रतिपादनमुचितम् ................७७८ वैशेषिकतन्त्रमिथ्यात्वबीजद्योतनम् ..........................६०३ | व्यवहारो नानात्वनिरूपणप्रवणः ...............१०८१ वैशेषिकसम्मताऽतिरिक्तैकनित्यकालद्रव्यनिरासः ...........१५३७ | व्यवहारोऽभूतार्थः पर्यायाश्रितश्च ..........................१०९० वैशेषिकसूत्र-वाक्यपदीयादिसंवादः ....................... १५०१ १५०१ | व्यवहार्यतावच्छेदकगौरवापादनम् ........... ....... १६६२ वैससिकविनाशविचारः ....................... ...........१३४४ व्यामोहकारिणी देशनापद्धतिः त्याज्या ......................९९९ वैस्रसिकैकत्विकोत्पादप्रतिपादनम् . ..............१३३३ | व्यावहारिक-नैश्चयिकगुण-दोषविचारणा... ....................३० वैससिकोत्पादविचारेण राग-द्वेषौ परिहार्यो ................ १३१७ | व्यावहारिकसाधनायाम् इतिकर्तव्यता नास्ति .............. २०२७ व्यञ्जकविलम्बप्रयुक्ताभिव्यक्तिविलम्बः ..... १७२३ | व्यावृत्तिपरद्रव्यार्थस्य व्यवहारे निवेशः ......................९८९ व्यञ्जननयतो विरोधः, न प्रमाणादितः .....................५१७ | व्युत्पत्तिभेदे वाच्यभेदः.....................................७९९ व्यञ्जननयस्वरूप-विषयमीमांसा .......... ..........५१५ | व्युत्पत्तिभेदेन नयसप्तभङ्गीविमर्शः ......... व्यञ्जननये द्विभङ्गी .......... ..५०८ व्युत्पत्तिवादमीमांसा.. ............२२६ व्यञ्जननये द्वौ भङ्गौ . ....५२१ व्रतत्रितयतो लक्षणत्रितयसिद्धिः .१२०४ व्यञ्जनपर्यायः स्थूलः, अर्थपर्यायः सूक्ष्मः .. | शक्तस्य शक्यकरणम् ............ व्य ञ्जनपर्यायचतुर्भङ्गी.................................... २१३९ | शक्ति-तदाश्रययोः ऐक्यम् ........ व्यञ्जनपर्यायसप्तभङ्गी .............. .............५१० | शक्तिदुर्व्ययः त्याज्यः ............ ...................... ११९७ व्यञ्जनपर्यायाऽवाच्यता......... .......५१२ | शक्तिद्वितयविमर्शः ........... ............१४२ व्यञ्जनपर्यायेभ्यः अर्थपर्यायाः अनन्तगुणाः ............... २१२० | शक्तिस्वरूपगुणविचारः........... .............१७२ व्यञ्जनपर्यायो दीर्घकालव्यापी .............. २१४६ | शक्त्युपचारौ नयपरिकरौ, न तु नयगोचरौ .......... ६१४ व्यञ्जनपर्यायोऽविकल्पकत्वनिबन्धनः, अर्थपर्यायोऽन्यथा . २१२४ शवेश्वरपार्श्वनाथस्तोत्रसंवादः .......... ..............३९७ व्यञ्जनव्याख्यानम् .............. ............ २११९ | | शबलवस्तुव्यवहारविचारणम् .......... ............. ९४ व्यञ्जनाऽर्थपर्यायवैविध्यम् ................ ............ २१२२ | शब्दनयविषयविद्योतनम् .......... ...................७९३ व्यञ्जनार्थपर्यायमीमांसा .................................. २१५१ | शब्दनये तद्व्यतिरिक्तद्रव्यनिक्षेपस्वीकारः व्यतिकर-सङ्करभेदनिरूपणम् ............ ........... | शब्दपर्यायोऽर्थधर्मः ............. २१४९ व्ययादिसापेक्षद्रव्यार्थनयप्रज्ञापनम् ......... ...६४३ | शब्दभेदसमाधानम् .........................................८५९ व्यवच्छित्तिनयविषयोपदर्शनम् ......... शब्दवाच्यक्रियायुक्तमेव वस्तु सत्............ ............८०३ व्यवहार-निश्चयनयसम्मतशक्तिविमर्शः .... ..१५८ | शब्दारूढः अर्थः, अर्थारूढश्च शब्दः ......... .७९८ व्यवहार-निश्चयमतानुसारेण पर्यायविभागप्रकाशनम् ........ २२३७ | शराव-कर्पूरगन्धप्रतिभासविचारः ......................... १७२८ व्यवहारगतशुद्धत्वादिबीजोपदर्शनम् ....... .........७७३ | 'शरीरं जानाती'ति व्यवहारविचारः ........ ....... २००६ .५४४ २११६ २९८ .१५९ या दाधकालव्यापी ............ ......
SR No.022384
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages524
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy