SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ • परिशिष्ट-१३ • २७८१ विषय ...................................... पृष्ठ । | विषय ......... ....................................... पृष्ठ ........... १ ३९३ ३९५ ... २२५६ १६९७ विकल्पवादलवृन्दविश्रान्तिः त्याज्या ... .................. २४६७ | विराधकत्वेन अस्तित्वं त्याज्यम् .............. विकृतज्ञानदशा विभावगुणपर्यायः .......... ................९१५ | विरोध-वैयधिकरण्यभेदोपदर्शनम् विकृतिः नैव द्रव्यप्रकृतिः .................. ............ २२३२ | विरोधदोषमीमांसा ......... विचारादिषु परमौदासीन्यं भावनीयम् ......... ........ २४९८ | विरोधस्य विशिष्य विश्रान्तत्वम् ........... ............... विचिकित्सायाः समाधिबाधकत्वम् ......... ............. ..३७३ | विलक्षणपर्यायप्रदर्शनम् .. .............११४ विजातीयद्रव्यनिष्पन्नपर्यायविमर्शः . २८० विलक्षणस्वभावचतुष्कप्रणिधानम् .......... ........२२० विजातीयाऽसद्भूतव्यवहारविचारः .............. ८७३ विविधसामान्यग्राहकनैगमनयमतप्रकाशनम् ..............१३३ विजातीयोपचरिताऽसद्भूतव्यवहारप्रज्ञापनम् ..................८८९ | विविधसामान्यविमर्शः .......... .....................७६५ विज्ञानसन्तत्या आत्मा ध्रुवः .......... १२८२ । | विविधहस्तप्रतलेखकपुष्पिका ............................ २६२७ विद्याजन्मलाभविचारः . ............ २४६५ | विवेकज्ञान-दृष्टिविशदीकरणम् ........... .. २४६८ विद्याभ्यासार्थं काशीगमननिर्देशः ........... ........... २६०५ । | विवेकदृष्ट्या आत्मसंरक्षणम् .. ....२८५ विनाशगोचरः सम्मतिव्याख्याकारविचारः ..... ............ १३४८ | विवेकदृष्ट्या नैराश्याहङ्कारमुक्तिः ......... ............२८४ विनाशविषयिणी विकल्पत्रितयी .............. ............ १७४६ । विशिष्य अनुत्पन्नत्वस्वरूपविमर्शः ........ ............ १२७२ विनाशवैविध्यविमर्शः ................. ........ १३६३ | विशिष्य कालपर्यायपक्षस्थापनम् ........... १६२७ विपरीतभावनानाश्यत्वमुपचरितभावस्य ........ .९२८ | विशुद्धात्मपरिणतिः धर्मः. विभक्तकालत्रयप्रयोगसमर्थनम् . | विशुद्धात्मस्वरूपपरिणमनम् आवश्यकम् .................. १३६५ विभक्तकालत्रयप्रयोगसमर्थनम् ........ ............१२४९ | विशुद्धैकचेतनस्वभावस्थैर्यलाभविचारः .... १९४० विभजन-प्रवृत्तिव्यवहारनयविमर्शः ......... ............७७६ | विशेषगुणविभागसङ्गतिः.... विभागजन्योत्पादसमर्थनम् ................................ १३१९ विशेषगुणाः परमगुणाः ................................... १८३७ विभागजोत्पादे सम्मतितर्कसंवादः १३२१ विशेषणसमासतः कालानन्त्यसाधनम् ........... ....... १५१७ विभाज्यतावच्छेदकव्याप्यधर्माणाम् असमानाधिकरणत्वम् विशेषणसाफल्यविचारः नानातन्त्रानुसारेण. ....... २०१२ आवश्यकम् ... ............१०२४ | विशेषसङ्ग्रहोपदर्शनम् ........... ....७५७ विभावपरिणाम-विकल्पादिभ्यो विरन्तव्यम् ............... १८९८ | विशेषस्य गुण-पर्यायात्मकता ........... .१२७ विभावपरिणामा भाररूपाः ........... .............. १९३३ | विशेषस्य सामान्यरूपेण नित्यता ......................... १७३५ विभावलक्षणप्रदर्शनम् . ............ १७०० विशेषस्याऽपि अन्वयित्वम् ....................... ..............१२१३ विभावलक्षणमीमांसा .......... ........... १७०१ विशेषस्वभावस्य प्रतिनियतद्रव्यवृत्तित्वम् ..................१९३१ विभावस्वभावः निराकार्यः .......... १८९९ | विशेषाभावकूटस्य सामान्याभावव्याप्यत्वे परिष्कारः ....... १८९२ विभावाऽशुद्धस्वभावभेदविमर्शः . .२०७१ विशेषावश्यकभाष्यमलधारवृत्त्यनुसरणम् .....................७३२ विभावादिस्वभावग्राहकनयोपदर्शनम् ........ .२०७० | विशेषावश्यकभाष्यादिसंवादः.............................१००१ विभिन्ननयदृष्ट्या अप्रमत्तता-मैत्र्यादिभावोपबृंहणम विश्रामस्थानानि व्यामोहकारीणि ............ ....... २५०३ विभिन्ननामकरणसमर्थनम्. ............७०९ विषयतासम्बन्धस्य वृत्त्यनियामकत्वम् ......... विमर्शपूर्वा योगसाधना सफला .. | विषयतासम्बन्धस्योपचारनियामकत्वम् ... ..........८७९ विमृश्य भाषणं श्रेयः................. ...........१०३९ | विषयधर्मस्य विषयिणि उपचारः .. .............७०८ विमृश्यकारित्वं श्रेयः ....... विषयान्तर्निगीर्णतामीमांसा ............................... १९८२ 'वियति विहग' इति प्रतीत्या गगनसिद्धिः .............. १४६७ विसदृशकार्योत्पादस्वीकारः ........... ....१११५ विरक्त-प्रशान्तपरिणत्या क्रिया सम्पादनीया ............... २०२० विस्तररुचिसम्यग्दर्शनं प्राप्तव्यम् ............. ..............१९५४ विरक्तो विमुच्यते ........... ............. १९०० | विस्ताररुचिसम्यक्त्वस्वरूपोपदर्शनम् .......... .............१३७९ विरतिधरादिपदार्थरूपेण परिणमनमावश्यकम् ................८०९ | विहित-निषिद्धयोः अपि परमार्थतः समत्वम् उपादेयम् .... २५६७ ......... ...........९५१ पिपाषाण पपारस........... ....९५२
SR No.022384
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages524
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy