SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ विषय शशशृङ्गभानापादनम् शशि-सूर्यादिनित्यताविमर्शः. शाकटायनादिमतानुसारेण पर्यायलक्षणविमर्शः शान्ते मनसि आत्मज्योतिर्दर्शनम्. शाब्दिक वृत्तिद्वयप्रज्ञापना शास्त्रज्ञानादपि आत्मज्ञानेऽधिकं यतनीयम् शास्त्रदीपिकासंवादोपदर्शनम्. शास्त्रपरमार्थः गुरुवचनाधीनः शास्त्रवासनात्यागः शास्त्रसंन्यासस्वीकारश्च शास्त्रश्रद्धाधिकस्वकल्पनाभिनिवेशस्य त्याज्यता शास्त्रसंन्यासधारणे अपि शास्त्रप्रवर्तनम् शाहिसभायां वादजेता विजयसेनसूरिः शिष्ययोग-क्षेमादिकं कार्यम्. शिष्याऽपात्रता गुरुणा त्याजनीया शुक्लध्यानफलरूपा सिद्धसमापत्ति:. शुक्लध्यानाधिकारिनिरूपणम् . शुक्लध्याने भेदाभेदवितर्कः शुक्लध्याने श्रीहरिभद्राचार्याभिप्रायः शुक्लध्यानोपायप्रदर्शनम् . शुक्लान्तःकरणं प्राप्तव्यम् शुद्ध आत्मा साक्षात्कार्यः . शुद्ध- पूर्णचैतन्यस्वभावाविर्भावः परमप्रयोजनम् . शुद्धगुणव्यञ्जनपर्यायप्रज्ञापना.. शुद्धगुणार्थपर्याये आध्यात्मिकनिश्चयनयाभिप्रायः. शुद्धगुणार्थपर्याये प्रमेयकेन्द्रितनिश्चयनयाभिगमः . शुद्धचैतन्यप्रादुर्भावनं मुमुक्षुकर्तव्यम् शुद्धचैतन्यसन्मुखतया भाव्यम् ... शुद्धचैतन्यस्वभावे दृष्टिः स्थाप्या शुद्धचैतन्याऽखण्डपिण्डैकस्वरूपेण आत्मा भावयितव्यः शुद्धज्ञाने आत्मास्तित्वानुसन्धानम् . शुद्धद्रव्यदृष्टि - संवेगातिशयप्रभावः . शुद्धद्रव्यव्यञ्जनपर्यायस्थैर्य परमप्रयोजनम्. शुद्धद्रव्यार्थिकनयतः सर्वात्मसमभावाविर्भावः शुद्धनयत आत्मस्वरूपविमर्शः. शुद्धनयप्रज्ञापना. शुद्धपरिणामस्वभाव आविर्भावनीयः शुद्धपर्यायाणां नित्यता शुद्धप्ररूपक आचारविकलोऽपि पूज्यः . • परिशिष्ट- १३ पृष्ठ . ३३५ . ६८८ . ११७ १२५३८ शुद्धसङ्ग्रहनयः निश्चयात्मकः १९८३ शुद्धसङ्ग्रहनयमते द्रव्यविमर्शः विषय शुद्धभावस्याद्वादः ग्राह्यः शुद्धमार्गोपबृंहणादितः कर्मनिर्जरा शुद्धव्यञ्जनाऽर्थपर्यायाः प्रादुर्भावनीयाः २१९६ शुद्धसद्भूतव्यवहारे पार्थसारथिमिश्रोक्तिसमावेशः . १८६ शुद्धस्वभावाऽऽभिमुख्योपदेशः ७९ शुद्धस्वरूपावस्थानोपायोपदर्शनम् . २४६४ शुद्धस्वरूपेण आत्मपरिणमनोपायोपदर्शनम् . १३९७ शुद्धाऽद्वैतमार्तण्डसंवादः . . २६२२ शुद्धाऽशुद्धभेदेन ऋजुसूत्रद्वैविध्यद्योतनम् . २५९० शुद्धाशुद्धभेदेन निश्चयद्वैविध्यम् २६०६ शुद्धात्मज्ञानात् शुद्धात्माऽऽविर्भावः २३६७ शुद्धात्मद्रव्यं शब्द- तर्क- युक्त्यगम्यम् ६४ शुद्धात्मद्रव्यदृष्टि: मोक्षप्रसाधिका ५७ शुद्धात्मद्रव्यदृष्टिप्रादुर्भावपरामर्शः ६३ शुद्धात्मद्रव्यम् अनुभवैकगम्यम्. ६२ शुद्धात्ममाहात्म्यप्रादुर्भावः शुद्धात्मस्वरूपं साधनीयम्.. १७८८ २५८० शुद्धात्मस्वरूपनिवेदनम् शुद्धात्मस्वरूपप्रद्योतनम् . . ५५९ १८४० शुद्धाध्यात्मलाभविमर्शः . २१३८ शून्यवादनिराकरणम् २१५६ शून्यवादापादनम् २१५५ १८५५ २३९२ शेषाचार्यमतप्रकाशनम् श्यामघटे रक्तघटभेदाभेदसिद्धिः श्रद्धानतः सदनुष्ठानसिद्धिः १८६४ श्रद्धाव्याख्या ... २५२४ श्रमणसङ्घप्रेरणया नवीनप्रबन्धरचना श्रमणे दर्शन - चारित्रपक्षः . ९१६ २४३१ श्रावकप्रज्ञप्तौ स्वतन्त्रकालद्रव्याऽनङ्गीकारः २१४२ श्रीजयघोषसूरीश्वरसाम्राज्ये व्याख्यासमाप्तिः . ६३२ श्रीजिनभद्रगणिमतद्योतनम् १९७२ श्रीदेवचन्द्रवाचकमते भावविकारविचार: २०७२ श्रीसम्यक्त्वे प्राग् यतितव्यम् १७०७ श्रुतपरम्पराऽव्यवच्छेदकरणोपदेशः ७०६ श्रुतश्रद्धानमाहात्म्यम् . ४९ श्रुतार्थपरीक्षणोपदेशः .. २७८३ पृष्ठ १३४३ २३३६ २१५३ १०७७ . १३४ .८२६ १९०६ २३८८ १३०१ ३०४ . ९७३ ९०७ १९०७ .४८५ १४१० २१२७ ४८४ १९३४ २५६८ १६४० १९७४ १०८० ११९३ १७६१ १९९५ .४४३ ११०८ ११०९ २६२१ २३४० १५४४ २६२५ ९६६ ११३० २४९२ २३६८ . ३७२ .८१०
SR No.022384
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 07
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages524
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy