________________
विषय
शशशृङ्गभानापादनम् शशि-सूर्यादिनित्यताविमर्शः.
शाकटायनादिमतानुसारेण पर्यायलक्षणविमर्शः
शान्ते मनसि आत्मज्योतिर्दर्शनम्. शाब्दिक वृत्तिद्वयप्रज्ञापना
शास्त्रज्ञानादपि आत्मज्ञानेऽधिकं यतनीयम् शास्त्रदीपिकासंवादोपदर्शनम्. शास्त्रपरमार्थः गुरुवचनाधीनः शास्त्रवासनात्यागः शास्त्रसंन्यासस्वीकारश्च
शास्त्रश्रद्धाधिकस्वकल्पनाभिनिवेशस्य त्याज्यता शास्त्रसंन्यासधारणे अपि शास्त्रप्रवर्तनम् शाहिसभायां वादजेता विजयसेनसूरिः शिष्ययोग-क्षेमादिकं कार्यम्. शिष्याऽपात्रता गुरुणा त्याजनीया शुक्लध्यानफलरूपा सिद्धसमापत्ति:. शुक्लध्यानाधिकारिनिरूपणम् . शुक्लध्याने भेदाभेदवितर्कः शुक्लध्याने श्रीहरिभद्राचार्याभिप्रायः शुक्लध्यानोपायप्रदर्शनम् .
शुक्लान्तःकरणं प्राप्तव्यम् शुद्ध आत्मा साक्षात्कार्यः .
शुद्ध- पूर्णचैतन्यस्वभावाविर्भावः परमप्रयोजनम् . शुद्धगुणव्यञ्जनपर्यायप्रज्ञापना..
शुद्धगुणार्थपर्याये आध्यात्मिकनिश्चयनयाभिप्रायः. शुद्धगुणार्थपर्याये प्रमेयकेन्द्रितनिश्चयनयाभिगमः . शुद्धचैतन्यप्रादुर्भावनं मुमुक्षुकर्तव्यम्
शुद्धचैतन्यसन्मुखतया भाव्यम् ... शुद्धचैतन्यस्वभावे दृष्टिः स्थाप्या शुद्धचैतन्याऽखण्डपिण्डैकस्वरूपेण आत्मा भावयितव्यः
शुद्धज्ञाने आत्मास्तित्वानुसन्धानम् . शुद्धद्रव्यदृष्टि - संवेगातिशयप्रभावः .
शुद्धद्रव्यव्यञ्जनपर्यायस्थैर्य परमप्रयोजनम्. शुद्धद्रव्यार्थिकनयतः सर्वात्मसमभावाविर्भावः शुद्धनयत आत्मस्वरूपविमर्शः.
शुद्धनयप्रज्ञापना.
शुद्धपरिणामस्वभाव आविर्भावनीयः शुद्धपर्यायाणां नित्यता
शुद्धप्ररूपक आचारविकलोऽपि पूज्यः .
•
परिशिष्ट- १३
पृष्ठ
. ३३५
. ६८८
. ११७ १२५३८
शुद्धसङ्ग्रहनयः निश्चयात्मकः
१९८३ शुद्धसङ्ग्रहनयमते द्रव्यविमर्शः
विषय
शुद्धभावस्याद्वादः ग्राह्यः शुद्धमार्गोपबृंहणादितः कर्मनिर्जरा
शुद्धव्यञ्जनाऽर्थपर्यायाः प्रादुर्भावनीयाः
२१९६ शुद्धसद्भूतव्यवहारे पार्थसारथिमिश्रोक्तिसमावेशः
. १८६ शुद्धस्वभावाऽऽभिमुख्योपदेशः ७९ शुद्धस्वरूपावस्थानोपायोपदर्शनम् . २४६४ शुद्धस्वरूपेण आत्मपरिणमनोपायोपदर्शनम् . १३९७ शुद्धाऽद्वैतमार्तण्डसंवादः . . २६२२
शुद्धाऽशुद्धभेदेन ऋजुसूत्रद्वैविध्यद्योतनम् . २५९० शुद्धाशुद्धभेदेन निश्चयद्वैविध्यम् २६०६ शुद्धात्मज्ञानात् शुद्धात्माऽऽविर्भावः २३६७ शुद्धात्मद्रव्यं शब्द- तर्क- युक्त्यगम्यम् ६४ शुद्धात्मद्रव्यदृष्टि: मोक्षप्रसाधिका ५७ शुद्धात्मद्रव्यदृष्टिप्रादुर्भावपरामर्शः ६३ शुद्धात्मद्रव्यम् अनुभवैकगम्यम्. ६२ शुद्धात्ममाहात्म्यप्रादुर्भावः शुद्धात्मस्वरूपं साधनीयम्..
१७८८
२५८० शुद्धात्मस्वरूपनिवेदनम्
शुद्धात्मस्वरूपप्रद्योतनम् .
. ५५९ १८४० शुद्धाध्यात्मलाभविमर्शः
. २१३८
शून्यवादनिराकरणम्
२१५६ शून्यवादापादनम्
२१५५
१८५५
२३९२
शेषाचार्यमतप्रकाशनम्
श्यामघटे रक्तघटभेदाभेदसिद्धिः
श्रद्धानतः सदनुष्ठानसिद्धिः
१८६४
श्रद्धाव्याख्या
... २५२४
श्रमणसङ्घप्रेरणया नवीनप्रबन्धरचना
श्रमणे दर्शन - चारित्रपक्षः
. ९१६ २४३१
श्रावकप्रज्ञप्तौ स्वतन्त्रकालद्रव्याऽनङ्गीकारः २१४२ श्रीजयघोषसूरीश्वरसाम्राज्ये व्याख्यासमाप्तिः . ६३२ श्रीजिनभद्रगणिमतद्योतनम्
१९७२ श्रीदेवचन्द्रवाचकमते भावविकारविचार: २०७२ श्रीसम्यक्त्वे प्राग् यतितव्यम् १७०७ श्रुतपरम्पराऽव्यवच्छेदकरणोपदेशः ७०६ श्रुतश्रद्धानमाहात्म्यम् . ४९ श्रुतार्थपरीक्षणोपदेशः ..
२७८३
पृष्ठ
१३४३
२३३६
२१५३
१०७७
. १३४
.८२६
१९०६
२३८८
१३०१
३०४
. ९७३
९०७
१९०७
.४८५
१४१०
२१२७
४८४
१९३४
२५६८
१६४०
१९७४
१०८०
११९३
१७६१
१९९५
.४४३
११०८
११०९
२६२१
२३४०
१५४४
२६२५
९६६
११३०
२४९२
२३६८
. ३७२ .८१०