________________
० विविधहस्तप्रतलेखकपुष्पिका ०
२६२७ ओ.(१६)[u.(१)]म समापन :- 'इति श्रीद्रव्य-गुण-पर्यायरास सम्पूर्णः। संवत् १७२४ वर्षे पोष मासे, शुक्ल पक्षे १३ दिने बुधवारेण लषितम् ।छ। ऋषिश्री ५ सुन्दरलषावितः।। छ।। लेखक-पाठकयोः कल्याणमस्तु ।। छ।। इति।' ओ.(१७)मा समापन :- 'श्रीजसोविजयगणिकृत द्रव्य-गुण-पर्यायरास सम्पूर्णः। साध्वी अनोपसीरी वाचनार्थे ।' ओ.(१८)मा समापन :- अपू (७भी ढाणथी). 3.(१८)[..(3)]भा समापन :- 'इति श्रीद्रव्य-गुण-पर्यायरास सम्पूर्ण। श्रीरस्तु। कल्याणमस्तु। शुभं भवतु।। श्रीः।। छः।।' 3.(२०)मा समापन :- अपू (१५भी ढाथी). ओ.(२१)मा समापन :- 'संवत् १७८९ वर्षे, ज्येष्ठ सुदि ९ शुक्रे श्रीसूरतिमध्ये लिषतम्। यादृशं पुस्तकं दृष्टं, तादृशं लिषतं मया। यदि शुद्धमशुद्धं वा, मम दोषो न दीयते।।१।। लेखयन्ति नरा धन्या ये जिनागमपुस्तकं तत् सर्वं वाङ्मयं ज्ञात्वा सिद्धिं यान्ति न संशयः।।२।। जां लगि मेरुमहीधर जयवन्ता शशि-भाण। तां लगि ए पुस्तिका वाचो चतुर सुजाण ।।३।।' पा.(मा.)मा समापन :- 'इति श्रीद्रव्य-गुण-पर्यायराससूत्रटबार्थ सम्पूर्ण भद्रम् ।।छ।। संवत् १७३६ वर्षे, अश्वन वदि ६, रवि दिने लषितः।।छ।। माहाकल्याण लखावी ते श्रीराजनगरमध्ये मङ्गलमस्तु । ग्रं.२२२५' P(1)सं.१] भां समापन :- 'उपाध्यायश्रीजसोविजयगणिविरचिते द्रव्य-गुण-पर्यायरासः समाप्तः। श्री।।श्री।।लिषितं ब्राह्मण छोडो नथमलेन पुस्तकं राजनगरमध्ये श्री। श्रीरस्तु संवत् १९१३ मिति आसोज सुद ३। समाप्तः।' P(2)[सं.२] भां समापन :- 'जसविजयबुधजयकरी। २८४ इति।' P(3)[सं.] भां समापन :- 'इति श्रीउपाध्यायश्री ७ श्रीजसविजयगणिकृत द्रव्य-गुण-पर्यायनो रास सम्पूर्णः। श्रीरस्तु कल्याणमस्तु। संवत् १७८६ वर्षे शाके १६५१ प्रवर्त्तमाने मासोत्तममासे कार्तिकमासे कृष्णपक्षे ८ म्यां तिथौ, बुधवारे सुरतपुरमध्ये लिखितं साह आणंदजी वाचनार्थे ।' P(4)[सं.४] भी समापन :- 'इति श्रीद्रव्य-गुण-पर्यायरास उपाध्यायश्रीजसविजयगणिकृत सम्पूर्णः।' सी.(१)मा समापन :- 'यादृशं पुस्तके दृष्टं, तादृशं लिखितं मया। यदि शुद्धमशुद्धं वा मम दोषो न दीयते।।१।। लग्नपृष्ठिकटिग्रीवा, बद्धमुष्टिरधोमुखम् । कष्टेन लिखितं शास्त्रं, यत्नेन परिपालयेत् ।।२।। इति संवत् १८११ वर्षे मासोत्तमश्रीकार्तिकमासे कृष्णपक्षे पञ्चम्यां कर्मवाद्यां (?) सोमवासरे च।' el.(२)मां समापन :- 'संवत १७६७ वर्षे, शाके १६३३ प्रवर्त्तमाने मार्ग्रसिर वदि १४, शुक्रे ।।' सी.(3)भा समापन :- 'इति श्रीद्रव्य-गुण-पर्यायरास सम्पूर्णः। श्रीरस्तु। कल्याणमस्तु श्री।' सी.(४)मां समापन:- 'इति श्रीमहोपाध्यायश्रीजसविजयगणिविरचितो द्रव्य-गुण-पर्यायरासः समाप्तिमगमत्।।' B(1)भा समापन :- ‘इति श्रीद्रव्य-गुण-पर्यायरासः सम्पूर्णः। उपाध्यायश्री ७ यशोविजयगणिना कृतः स्वोपज्ञटबार्थः रासः सम्पूर्णः लिखितं । संवत् १७८८ ना वर्षे भाद्रवा वदि ६, शुक्रे, श्रीअवरङ्गाबादमहानगरे लिपिकृतम्।' B(2)भां समापन :- ‘इति श्रीद्रव्य-गुण-पर्यायरासः सम्पूर्णः। संवत १७२८ वर्षे, पोष वदि २, वार शकरे लषितं श्रीराजनगरमध्ये मङ्गलमालका ६।। भा.हेमासुत शाह ताराचंद लषावीतं पोतानई भणवानई काजई।। मङ्गलम् ।।' M(A)[म.]भा समापन :- 'संवत् १९३०, ज्येष्ठ सुदि ९, बुधवासरे, लेखकज्ञाति अवदिच जो शिवराम आरोग्य कुम्भकखरामपठनार्थी श्राविकाबाईफुनि इयं पुस्तिका। श्रीरस्तु कल्याणमस्तु। श्री ५।' । भो.(१)भा समापन :- अपू (८भी ढाथी).. भो.(२)मा समापन :- 'श्रीनयविजयबुधचरणसेवक जसविजयबुधजसकारी ८३' पालम समापन :- 'सं.१७११ वर्षे पंडितजसविजयगणिना विरचितः संघवी हांसाकृते आसाढमासे श्रीसिद्धपुरनगरे लिखितश्च श्रीभट्टारकश्रीदेवसूरिराज्ये पं.नयविजयेन श्रीसिद्धपुरनगरे प्रथमादर्शः सकलविबुधजनचेतश्चमत्कारकारकोऽयं रासः सकलसाधुजनैरभ्यसनीयः श्रेयोऽस्तु संघाय।' पा.१[पालि.मां समापन :- 'द्रव्य-गुण-पर्यायरासः संपूर्णः, उपाध्यायश्रीयशोविजयगणिकृतः स्वोपज्ञटबार्थरासः संपूर्णः लिखितं भारमल. सं.१८०९ वर्षे, मास चैत्रे, वदि ३, गुरुवासरे, अवरंगाबादमध्ये लिपिकृतोऽस्ति, श्रीरस्तु, कल्याणमस्तु, शुभं भवतु।'