________________
२६२६ __ द्रव्य-गुण-पर्यायरासस्तबकहस्तप्रतलेखकपुष्पिका 0 (काव्यम्) इयमुचितपदार्थोल्लापने श्रव्यशोभा बुधजनहितहेतुर्भावनापुष्पवाटी।
अनुदिनमित एव ध्यानपुष्पैरुदारैर्भवतु चरणपूजा जैनवाग्देवतायाः।।१।।(3000) 1 ઇતિ શ્રીઉપાધ્યાયશ્રીજયવિજયગણિ કૃત દ્રવ્ય-ગુણ-પર્યાયનો રાસ સંપૂર્ણમ્ શ્રીરસ્યું "
દ્રવ્ય-ગુણ-પર્યાયરાસની વિવિધ હસ્તપ્રતોમાં સમાપન નીચે મુજબ મળે છે. 3.(१)मां समापन :- 'इति श्रीद्रव्य-गुण-पर्यायरास उपाध्यायश्रीजसविजयगणिकृत सम्पूर्ण।। संवत् १८१८ वर्षे, चैत्र सुदि ३, रवौ लषितं ।। परोपकाराय।' स.(२)भा समापन :- 'ग.जिसागरलषितं श्रीस्तम्भतीर्थे स्वकीयार्थे ।' ओ.(3)मां समापन :- 'इति श्रीमहोपाध्यायश्रीजसविजयगणीविरचितो द्रव्य-गुण-पर्यायरासः।' ओ.(४)मा.(१)मा समापन :- 'इति श्रीद्रव्य-गुण-पर्यायनो रास सम्पूर्ण। संवत १८६२ ना वर्षे, कार्तिक वीद ५ दिने, चन्द्रवासरे, श्रीधाङ्गद्रानगरे, श्रीसम्भवनाथप्रसादात् ! श्रीशुभं भवतु। सकलपण्डितशिरोमणी पं.श्री ७ पं. रत्नविजयगणी तत्शिष्य पं. श्री ५ पं. विनितविजयगणी तत्शिष्य पं. उत्तमविजयगणी लषितं चेला अमरसी कानजी वांचवा अर्थे भवतु । श्रीरस्तु। कल्याणमस्तु । श्रेयं शुभं भवतु। श्री। छ। श्री। छ।' 3.(५)भा समापन :- ‘इति श्रीउपाध्यायश्री ७ श्रीजसविजयगणिकृत द्रव्य-गुण-पर्यायनो रास सम्पूर्ण। संवत् १७९० वर्षे, माह सुदि ८, गुरो लषितं। श्रीसूरतिबिन्दरे।' 3.(६)मा समापन :- 'संवत् १७२९ वर्षे भाद्रवा वदि २ दिने लिखि साहा कपूर सुत, साहा सुरचंदे लिखावितम् ।। छ।।' ओ.(७)मा समापन :- 'इति श्रीद्रव्य-गुण-पर्यायरास-टबार्थः सम्पूर्णः। ग्रन्थानं सर्वमिलने सहस्र-३०००, न्यूनाधिकं जिनो वेत्ति। लि.पं. लक्ष्मीमाणिक्यमुनयः। सं. १८४१ रा मिती मृगशिर शुदि चतुर्दश्यां गुरौ। श्रीनवलखापार्श्वप्रासादात् कल्याणमस्तु लेखक-पाठकयोः, इति श्रीं स्तात्।' ओ.(८)मा समापन :- 'इति श्रीमहोपाध्यायश्रीयशोविजयगणिना कृतः सूत्र-टबार्थरूपरासः सम्पूर्णतामगमत् । ग्रन्थाग्रं श्लोक सङ्ख्या ३८६३ सूत्र-अर्थमिलने यादृशं पुस्तके दृष्टं, तादृशं लिखितं मया। यदि शुद्धमशुद्धं वा, मम दोषो न दीयते।।१।। तैलाद्रक्षेज्जलाद्रक्षेद्रक्षेच्छिथिल-बन्धनात्। परहस्तगताद्रक्षेदेवं वदति पुस्तिका ।।२।।' ओ.()मा समापन :- 'यादृशं पुस्तकं दृष्ट्वा, तादृशं लषितं मया।। यदि शुद्धमशुद्धं वा, मम दोषो न दीयते ।।१।। श्राविकामूलीबाईपठनार्थे, संवत् १८३८ वर्षे, शाके... प्रवर्तमाने।। श्री।। श्री।। श्री।।' । ओ.(१०)मा समापन :- ‘संवत् १८४१ ना वर्षे, शाके १७०७ प्रवर्तमानो। फागुण मासे, शुक्ल पक्षे, पडवे तिथौ, वार बुधवासरे, श्रीझालावाडदेशे, श्रीलीम्बडीमध्ये पूज्यभट्टारकश्री १०८ श्रीअमरसागरसूरीश्वरा तत्शिष्य पं.श्री ५ श्रीसुन्दरसागरजी गणीयोग्यं पं. श्रीविमलसागरजी गणीयोग्यं मुनिश्रीहस्तिसागरजी तत्शिष्यचेलाश्री लिषितं लालचन्द्रपठनार्थम्। यादृशं पुस्तकं दृष्ट्वा, तादृशं लिखितं मया। यदि शुद्धमशुद्धं वा, मम दोषो न दीयते ।।१।। इति सम्पूर्ण। समाप्तम्।' 3.(११)भा समापन :- “इति श्रीद्रव्य-गुण-पर्यायरास सम्पूर्ण। लि. शिवसुन्दरेण स्वार्थे परार्थे संवत् १८१५ श्रावण सु.३ शुक्रेमिति भद्रम्। श्रेयः मङ्गलम् ।।श्रीः।।" 3.(१२)भा समापन :- "शाह भवानीदासजी शाह श्रीतापीदासजी पुत्री शुभकुंवर लिखापितम् - इदं शास्त्र पुण्यार्थम्, क श्रीरस्तु। सं १८०९ वर्षे मास चैत्र वदि ११, रविवासरे, सम्पूर्ण बभूव।" 3.(१३) [..(२)]म समापन :- ‘इति श्रीउ.श्रीजसोविजयविरचिते द्रव्य-गुण-पर्यायरास सम्पूर्णम् ।।श्री ।।श्रीरस्तु ।।लिपीकृतं पं. मनरूप-सागरेण, संवत १८०६ वर्षे, आसौज सुदि ७ रवौ।।छ।।श्री।।'
ओ.(१४)[u.(२)]भा समापन :- ‘यादृशं पुस्तके दृष्टं, तादृशं लिखितं मया। यदि शुद्धमशुद्धं वा, मम दोषो न दीयते।।१।। संवत १७५३, फागण सुदि १३, भौमे राधनपुरे पं. श्रीचन्द्रविजयलिखितम्। शुभं भवतु, कल्याणमस्तु। छ' ओ.(१५)सि.मां समापन :- 'इति श्रीमहोपाध्यायश्रीजसविजयगणिविरचितो द्रव्य-गुण-पर्यायरासः।।'