________________
१९८६
० गौणी वृत्तिः - तन्त्रवार्तिकादौ ० गङ्गापदशक्यार्थसम्बन्धिनः तीरस्य प्रतिपादनात् । इयमेव जहत्स्वार्था शुद्धलक्षणा बोध्या, गङ्गापदशक्यार्थत्यागेन तीरे एव घोषस्य अन्वयात् । ‘काकेभ्यो दधि रक्ष्यताम्' इत्यादौ चाऽजहत्स्वार्था
शुद्धलक्षणा ज्ञेया, दध्युपघातकत्वसम्बन्धेन काकपदशक्यार्थस्य काकस्य काकपदशक्यार्थसम्बन्धिनां 7 च बिडालादीनां प्रतिपादनादिति भावनीयम् । वैयाकरणमतानुसारतः कोष्ठकरूपेण शब्दवृत्तिः सोदाहरणम् उपदर्श्यते। तथाहि -
शब्दवृत्तिः (वैयाकरणमते)
2
लक्षणा
शक्तिः (गङ्गायां मत्स्यः) गौणी लक्षणा
शुद्धलक्षणा
शुद्धलक्षणा (गौः वाहीकः) जहत्स्वार्था
अजहत्स्वार्था
(गङ्गायां घोषः) (काकेभ्यो दधि रक्ष्यताम्) “लक्ष्यमाणगुणैर्योगाद् वृत्तेरिष्टा तु गौणता” (त.वा.अध्याय-१/पाद-४/२२/पृ.३१८ + भा.प्र.६/३८४/ पृ.१६६) इति तु तन्त्रवार्तिके कुमारिलभट्टः भावप्रकाशने च शारदातनयः । ‘गौः वाहीक' इत्यत्र वाहीके लक्ष्यमाणगोनिष्ठजडता-मन्दतादिगुणसम्बन्धाद् लक्षणाभिन्ना तृतीया गौणी शब्दवृत्तिः अभीष्टेति तदाशयः। શુદ્ધલક્ષણા જાણવી. કારણ કે “ગંગા” પદના શક્યાર્થ વિશિષ્ટજલપ્રવાહને છોડીને અહીં કિનારામાં જ घोषनी अन्वय मान्य छ. तथा 'काकेभ्यो दधि रक्ष्यताम्' - स्थणे. मत्स्वार्थी शुद्धलक्ष वी. માત્ર કાગડાથી દહીંનું રક્ષણ અહીં અભિપ્રેત નથી. પરંતુ કાગડાની જેમ દહીંનાશક બિલાડા, કૂતરા,
॥य वगैरे प्राधामोथी ५९॥ ६डींनी २६॥ ४२वी त्या समित छे. तेथी त्यi ‘काक' २०६न। यार्थने छोऽया विना नाश Must वगैरेनु ‘काक' २०४थी सादृश्या५४२४तासंयमिन्न हाशत्वसंथा ભાન થાય છે. તેથી આ અજહસ્વાર્થી શુદ્ધલક્ષણો જાણવી. આ રીતે પ્રસ્તુતમાં વિચારણા કરવી.
(वैया.) प्रस्तुतभा वैया४२५।मत भु४५, ४४३५ १८३२९.पूर्व २०६वृत्तिनु यित्र द्रव्यानुयोग५२रामर्शકર્ણિકામાં જણાવેલ છે. તે અત્યંત સ્પષ્ટ હોવાથી કર્ણિકાસુવાસમાં તેનો ફરીથી નિર્દેશ કરેલ નથી.
છે ત્રીજી શબ્દવૃત્તિ ગણી - મીમાંસક છે ___(“लक्ष्य.) तन्त्रवाति ग्रंथम कुमारिसम तथा मावशनमा हातनय ४९॥छ : 'साहश्याधिકરણત્વ સંબંધથી જે શક્યાર્થ બને, તેની જોડેના લક્ષ્યમાણ = સૂચિત કરાતા ગુણોના સંબંધથી શબ્દવૃત્તિ गौए बने ते अभीष्ट छे.' 'गौः वाहीकः' - स्थणम पम २८॥ ४ता-मंहत सयमा गुनो વાહીકદેશીય માણસમાં સંબંધ કરવાથી લક્ષણાભિન્ન ગૌણી નામની ત્રીજી શબ્દવૃત્તિ અભીષ્ટ છે. આ પ્રમાણે અહીં આશય જાણવો.
a