SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ १४/७ २१६१ • अशुद्धार्थपर्याया देवसेनसम्मताः । जीवपर्यायः व्यञ्जनपर्यायः अर्थपर्यायः द्रव्यव्यञ्जनपर्याय: गुणव्यञ्जनपर्यायः द्रव्यार्थपर्यायः गुणार्थपर्यायः शुद्धः अशुद्धः शुद्धः अशुद्धः शुद्धः अशुद्धः शुद्धः अशुद्ध: । सिद्धपर्यायः मनुष्यादिपर्यायः केवलज्ञानादि: मतिज्ञानादिः क्षणिकात्म- अल्पकालीन- क्षणवर्तिकेवल- अप्रथमादि- प पर्याय: तरुणत्वादिः ज्ञानादि: केवलज्ञानादिः । “विभावार्थपर्यायाः षट्धा मिथ्यात्व-कषाय-राग-द्वेष-पुण्य-पापरूपाऽध्यवसायाः” (आ.प.पृ.४) इति तु " आलापपद्धते: जयपुरनगरस्थाऽऽमेरशास्त्रभाण्डागारसत्कहस्तप्रतौ पाठो लभ्यते इत्यशुद्धार्थपर्याया में देवसेनसम्मता एव इत्यवधेयम् । ततश्चात्राऽऽशाम्बरमतानुसारतः कोष्ठकरूपेण व्यञ्जनार्थपर्यायौ एवं बोध्यौ । आलापपद्धतिग्रन्थानुसारी पर्यायः व्यञ्जनपर्याय: विभावः अर्थपर्यायः विभावः स्वभावः स्वभावः (१) मिथ्यात्वम् (२) कषायः (३) रागः (४) द्वेषः (५) पुण्यम् (६) पापम् વિભાવ અર્થપર્યાચના છ ભેદ છે, (“विभा.) ४यपुर २:२मा २९८ 'माझ२ शास्त्रमा२'भय २३ भादपद्धति अंथनी स्तमतमा सु અશુદ્ધ અર્થપર્યાયના નિરૂપણ અંગે એક મહત્ત્વપૂર્ણ પાઠ ઉપલબ્ધ થાય છે. તે આ પ્રમાણે છે - “વિભાવ मर्थपयायो ७ ५७२ जे. (१) मिथ्यात्व, (२) उपाय, (3) २२, (४) द्वेष, (५) पुथ्य अने. (6) al પાપ સ્વરૂપ અધ્યવસાય.” અહીં ‘વિભાવ' શબ્દનો અર્થ “અશુદ્ધ' કરવો. તેથી મિથ્યાત્વ વગેરે અશુદ્ધ અર્થપર્યાય તરીકે દેવસેનજીને માન્ય જ છે - તેમ સિદ્ધ થાય છે. આ વાત ધ્યાનમાં રાખવી. જ (તા.) પ્રસ્તુતમાં દિગંબરમત મુજબ વ્યંજનપર્યાય અને અર્થપર્યાય કોઇકરૂપે દ્રવ્યાનુયોગપરામર્શકર્ણિકા
SR No.022383
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 06
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages446
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy