SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ १०/१ ० द्रव्यलक्षणानां प्रकाशनम् ॥ १३८९ (५) “दवियदि गच्छदि ताइं ताइं सब्भावपज्जयाई जं। दवियं तं भण्णंते अणण्णभूदं तु सत्तादो ।। 'दव्वं सल्लक्खणियं उप्पाद-व्यय-धुवत्तसंजुत्तं । गुण-पज्जयासयं वा जं तं भण्णंति सव्वण्हू ।।” (प.स.९,१०) इति पञ्चास्तिकायसङ्ग्रहे कुन्दकुन्दस्वामी । (६) परमात्मप्रकाशे योगीन्द्रदेवेन “तं परियाणहि दव्यु तुहुँ जं गुण-पज्जयजुत्तु” (प.प्र.५७) इत्युक्तम् । (७) सम्मतितर्के सिद्धसेनदिवाकरेण “दव्वं पज्जयविउयं दव्वविउत्ता ।। य पज्जवा णत्थि । उप्पाय-ट्ठिइ-भंगा हंदि दवियलक्खणं एवं” (स.त.१/१२) इति तल्लक्षणं निष्टङ्कितम् । म (८) प्रवचनसारे कुन्दकुन्दस्वामिना “अपरिच्चत्तसहावेणुप्पाद-व्यय-धुवत्तसंबद्धं । गुणवं च सपज्जायं जं तंज दव्वं ति वुच्चंति ।।” (प्र.सा.गा.९५) इत्युक्तम् । (९) अनुयोगद्वारसूत्रवृत्तौ श्रीहेमचन्द्रसूरिभिः “द्रवति = गच्छति = तांस्तान् पर्यायान् प्राप्नोति इति द्रव्यम्” (अनु.सू.२१७ वृ.पृ.२७०) इति व्युत्पत्तिपुरस्कारेण तल्लक्षणम् उक्तम् । (१०) स्थानाङ्गसूत्रवृत्तौ श्रीअभयदेवसूरिभिः “द्रवति = गच्छति तांस्तान् पर्यायान्, द्रूयते वा तैस्तैः पर्यायैः इति द्रव्यं गुण-पर्यायवान् अर्थः” (स्था.१०/७२६ पृ.८२८) इति तल्लक्षणम् का उपदर्शितम् । (११) तत्त्वार्थसर्वार्थसिद्धौ “यथास्वं पर्याय यन्ते द्रवन्ति वा तानि द्रव्याणि” (त.स.सि. ५/ (૫) પંચાસ્તિકાયસંગ્રહમાં કુંદકુંદસ્વામી કહે છે કે “તે-તે સદ્ભાવ પર્યાયોને જે દ્રવે = પામે तेने सर्व द्रव्य छ. ते सत्ताथी अनन्यभूत छे. (A) द्रव्य 'सत्'सक्षunj छ. (B) द्रव्य उत्पाद -વ્યય-ધ્રૌવ્યથી સંયુક્ત છે. અથવા (C) જે ગુણ-પર્યાયોનો આશ્રય છે તેને સર્વજ્ઞ દ્રવ્ય કહે છે.” (६) ५२मात्मप्रशम योगीन्द्रदेव डे छ ? “तेने तमे द्रव्य , ४ गु-पायथा युतछे." (૭) સંમતિતર્કમાં સિદ્ધસેનદિવાકરસૂરિજીએ જણાવેલ છે કે “પર્યાયશૂન્ય દ્રવ્ય નથી હોતું તથા દ્રવ્યશૂન્ય પર્યાયો નથી હોતા. ખરેખર ઉત્પાદ-સ્થિતિ-ભંગ આ જ દ્રવ્યનું લક્ષણ છે.” (૮) પ્રવચનસાર ગ્રંથમાં કુંદકુંદસ્વામીએ જણાવેલ છે કે “સ્વભાવને છોડ્યા વિના જે ઉત્પાદ) -વ્યય-ધ્રૌવ્યથી સંયુક્ત છે તથા ગુણવાળું અને પર્યાયસહિત છે તે દ્રવ્ય કહેવાય છે.” (૯) અનુયોગકારસૂત્રવ્યાખ્યામાં મલધારી શ્રી હેમચંદ્રસૂરિજીએ વ્યુત્પત્તિને આગળ કરવા પૂર્વક દ્રવ્યનું લક્ષણ આ પ્રમાણે જણાવેલ છે કે “દવે = તે તે પર્યાયોને પામે તે દ્રવ્ય.” (૧૦) સ્થાનાંગસૂત્રવ્યાખ્યામાં શ્રીઅભયદેવસૂરિજીએ દ્રવ્યનું લક્ષણ દેખાડતાં કહે છે કે “(A) द्रवे = ते ते पायाने पामे ते द्रव्य. (B) ते ते पायो द्वा२॥ ॥ २॥ते द्रव्य उपाय. (C) शु-पर्याययुत पार्थ = द्रव्य." (૧૧) તત્ત્વાર્થસર્વાર્થસિદ્ધિમાં “(a) યથાયોગ્ય પોતાના જ પર્યાયો દ્વારા જે પમાય તે દ્રવ્ય અથવા (b) पर्यायाने पामे ते द्रव्य" - . प्रभा द्रव्यलक्ष। विस छे. 1. द्रवति गच्छति तांस्तान् सद्भावपर्यायान् यत्। द्रव्यं तत् भणन्ति अनन्यभूतं तु सत्तातः।। 2. द्रव्यं सल्लक्षणकं उत्पाद -व्यय-ध्रुवत्वसंयुक्तम्। गुण-पर्यायाश्रयं वा यत्तद् भणन्ति सर्वज्ञाः।। 3. तं परिजानीहि द्रव्यं त्वं यत् गुण-पर्याययुक्तम् । 4. द्रव्यं पर्यायवियुक्तं द्रव्यवियुक्ताश्च पर्याया न सन्ति। उत्पाद-स्थिति-भगा हन्दि द्रव्यलक्षणं एतद् ।। 5. अपरित्यक्तस्वभावेनोत्पाद-व्यय-ध्रुवत्वसम्बद्धम् । गुणवच्च सपर्यायं यत्तद्रव्यमिति ब्रुवन्ति ।।
SR No.022381
Book TitleDravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherShreyaskar Andheri Gujarati Jain Sangh
Publication Year2013
Total Pages608
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy