________________
(१६)
। दंडकविस्तसर्थः॥
न्यन्ते-दृढी क्रियन्ते. शरीरपुद्गला येन तत् अथवा संहन्यन्ते संहति (शक्ति) विशेष प्राप्यन्ते शरीरावस्थावयवा यैस्तानि संहननानि" (-जेनावडे शरीर पुद्गलो संहन्यन्ते एटले दृढ कराय अथवा जेना पडे शरीरमा रहेला अवयवो शक्ति विशेष पामे ते संहनन एवो व्युत्पत्यर्थ छे.) ॥ इति तृतीयं संहननद्वारम् ॥३॥
॥४ संज्ञाहारम. ॥
बेना वडे 'संजानाति एटले जाणे छे ते संज्ञा ते ज्ञानरूप अने अनुभवरूप एम वे प्रकारनी छे त्यां मति-श्रुत-इत्यादि आठ ज्ञानरूप संज्ञा छे, अने बीनी अशाता वेदनीयादिकर्मना उदयथी उत्पन्न थयेली आहारादिकनी अभिलाषात्मक अनुभवरूप संज्ञा ४-१०-ने १६ प्रकारनी छे. ते आ प्रमाणे
१ क्षुधारूप अशाता वेदनीयकर्मना उदयथी आहार ग्रहणनी जे इच्छा ते आहारसंज्ञा.
२ भयमोहनीय कर्मना उदयथी उत्पन्न थयेल त्रास उपजवा. रूप ते भयसंज्ञा.
३ वेद मोहनीयना उदयथी उत्पन्न थयेल विषयाभिलाष ते मैथुनसंज्ञा.
४ लोभ मोहनीयना उदयथी उत्पन्न थयेल तृष्णा ते परिग्रहसंज्ञा.
ए चारे संज्ञाओ सर्व संज्ञि जीवोने प्रगट अनुभवरूप छे अने एकेन्द्रियादि सर्व असंज्ञि जीवोने अस्पष्ट अनुभवरूप छे. तथा ए चार संज्ञाओमां चार कषायरूप ४ संज्ञाओ अने लोक तथा ओघ