________________
॥ चतुर्विशतिदंडकेचतुर्विशतिद्वारवर्णनम् ॥ (११) वाय, अथवा दंडक शब्द ते ते जीवोनो समुदाय ग्रहण करवा माटे छे (एम श्रीदंडकवृत्तिमां कडं छे.)
पुनः आ प्रकरणमा सूक्ष्म अने अपर्याप्त जीवोनो अधिकार पण प्रायः नयी-(श्रीदंडक वृत्तिः )
अवतरण--आ बे गाथाओमां ( २४ दंडक उपर उतारवा) माटे २४ द्वारनां नाम कहेवाय छे. संखित्तयरी उ इमा, सरीरमोगाहणा य संघयणा। सन्ना संठाण कसाय, लेसिन्दिय दुसमुग्धाया ॥३॥ दिट्ठी दंसणनाणे, जोयुवओगोववाय चवणठिई । पज्जत्ति किमाहारे, सन्निगइ आगई वेए ॥४॥
(संस्कृतानुवादः) संक्षिप्ततरा त्वियं, शरीरमवगाहना च संहननानि । संज्ञासंस्थानकषाय-लेश्येन्द्रियद्विसमुद्घाताः ॥३॥ दृष्टिदर्शनं ज्ञानं, योग उपयोग उपपातश्च्यवनं स्थितिः। पर्याप्तिः किमाहारः, संज्ञिर्गतिरागतिर्वेदः ॥ ४॥
॥शब्दार्थः ॥ सखित्तयरी-अति संक्षेपवाळी. | संघयण-संघयण (६) उ-वळी.
सन्ना-संज्ञा (४) इमा-आ (२४ द्वाररूपसंग्रहणी.) संठाण-संस्थान (६) सरीरं-शरीर (५)
कसाय-कषाय (४) ओगाहणा-अवगाहना..
लेस-लेश्या (६)