SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ (३२) ॥सावर्णिकं सटीकं च ॥ टीका पुढधीति. पृथिव्यवनस्पतीमां मध्ये नारकविवर्जिता इति, काऽर्थः-निरयजीवान विहाय अन्ये सर्वे प्रयोविंशतिद. पडकस जीवा निजनिजकर्मानुमानेन-निजशुभाशुभकर्मानुसारे. गात्पद्यन्ते प्रादुर्भवन्तीत्यर्थः । गतिवारं विवर्णितम् ॥ ३६ ॥ अथ पृथिव्यब्वनस्पतीनां त्रयाणामागतिहारमाहपुढवाइदसपएसुं, पुढवीआऊवणस्सई जंति । पुढवाइदसपएहि य, तेउवाउसु उववाश्रो ॥३७॥ (अव०)तस्यैव दंडकत्रयस्य जीवानां गतिबारमाह । पृथिव्यादिदशपदेषु अनुक्रमस्थितिषु पृथिव्यब्बनस्पतिजीवा यांति । न मारक. सुरेष्वित्यर्थः इति पृथ्व्यब्वनस्पतीनां गत्यागती। तेजोवायवोरागतिआरमाह। तेजोवाय्वोर्विषये पृथिव्यादिदशपदेभ्य एव उत्पद्यन्ते जीवाः ॥३७॥ अथ तेजोवास्वोर्गतिमह ___टीका-पुढवाइत्ति० पृथिव्यादिदशपदेषु- स्थावरविकलेन्द्रिय. तिर्यग्मनुष्येषु पृथिव्यवनस्पतयः- पृथिव्यवनस्पतिसत्कजीवा यान्ति गच्छन्तीत्ययः । पृथिव्यादिभ्यः दशपदेभ्यः जीवानां तेजोवायवोरुपपात उत्पतिर्भवति इत्यर्थः । त्रयाणां पृथिव्यवनस्पतीनामागतिवारं व्याख्यातम् ॥ ३७ ॥ अथ तेजोवाय्वोर्गतिद्वारमाहतेउवाउगमणं, पुढवीपमुहमि होइ पयनवगे। पुढवाइठाणदसगं, विगलाइतिथं तहिं जंती ॥३८॥ (अव० ) तेजोवायवोरागमनं पृथिवीप्रमुखे पदनवके भवति इति तेजोवायुगत्यागती । विकलेन्द्रिया पृथिव्यादिदशस्थानेभ्य एवोत्पते मृत्वा च तत्रैव यांति नान्यत्र । इति विकलगत्यागती 1३८ ।। अथ गर्भनतिर्यगमनुष्याणां गत्यागती आह ।
SR No.022358
Book TitleDandak Prakaranam
Original Sutra AuthorN/A
AuthorGajasarmuni, Vijayodaysuri
PublisherGranth Prakashak Sabha
Publication Year1925
Total Pages222
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy