SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ॥ दण्डकप्रकरणम् ॥ (२५) टीका-असन्नित्ति. असं शिनो मिथ्यादृष्टयः सर्वपर्याप्तिभिरपप्तिाश्च एवंविधा नरा असंख्याताः प्रादुर्भवन्ति तथैवासख्याता एष ध्ययन्ते-म्रियन्ते च । यथा उपपातो भवति तथव च्यवनमपि शेयमित्यर्थ: । अपिशब्दः समुच्चयोर्थः । उपपातच्यवनद्वारमभिधाय अथाष्टादशं स्थितिद्वारमाह- बावीर से ति० पृथिवी. कायजीवानां द्वाविंशतिवर्षसहस्रा उत्कृष्टा स्थिति: स्यात् । अ. थाप्कायस्थितिमाह- अप्कायस्य सप्तवर्षसहस्रा उत्कृष्टा आ. युःस्थितिमवति । अथ धायुकायस्य स्थितिमा- वायुकायस्य त्रयो वर्षसहस्रा उत्कृष्टा स्थितिः स्यात् । अथ बनस्पतिकाय. ज्योत्कृष्टां स्थितिमाह- वनस्पतीनां तरुगणानां उत्कृष्टा दशवर्षसहस्रा स्थितिर्भवति ॥ २६ ॥ तिदिणग्गि तिपल्लाऊ, नरतिरिसुरनिरयसागरातत्तीसा वंतरपल्लं जोइस, वरसलवखाहियं पलियं ॥ २७ ॥ ( अव० ) अग्नेः त्रीणि दिनान्यायुः । गर्भजतिर्यग्नरा त्रिपल्यायुषो देवकुर्वादिषु सुरनारकाणां त्रयस्त्रिंशत्सागरोपमाणि ध्यन्तराणां पल्पोपमम, ज्योतिषां वर्षलक्षाधिकं पल्योपमम् ॥ २७ ॥ अमुराणामायुःस्थितिमाह टीका-तिदिणग्गीति तेजस्कायस्य उत्कृष्टा स्थितिः त्रीणि दिनानि भवन्ति । स्थावराणां स्थिति प्ररूप्याथ मरतिरश्चाः स्थितिमाह-तिपहले ति० नरतिरथोत्रीणि पक्ष्योपमानि स्थिति. भवति । अथ सुरनैरयिकानां स्थितिमाह-सुरनैरयिक योस्रयस्त्रिं. शत्सागराणि उत्कृष्टा स्थितिर्भवति । अथ व्यन्तराणां स्थिति. माह-वन्तरेति० व्यन्तरदेवदेवीनां दशवर्षसहस्राणि जघन्या स्थितिः स्यात् । अथ उत्कृष्टां स्थितिमाह- व्यन्तरदेवानां पहयोपमं व्यस्तरदेवीनां तु पत्याई ज्योतिष्याणां चन्द्ररविग्रहनक्षत्राणां च वर्षाणां लक्षणाधिकं पल्योपममुत्कृष्टमायुर वगन्तव्यम्। एषां किञ्चिद्विवरणमाह-चन्द्राणां लक्षणाधिकं पल्योपममायुस्ततो रवीणां वर्षाणां सहस्राधिकं पत्योपमं ततो प्रहाणां पल्यापमं
SR No.022358
Book TitleDandak Prakaranam
Original Sutra AuthorN/A
AuthorGajasarmuni, Vijayodaysuri
PublisherGranth Prakashak Sabha
Publication Year1925
Total Pages222
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy