SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ॥ दण्डकप्रकरणम् ॥ (२३) रय तिर्यगदेवेषु, विकलद्रिके मति १ श्रुत २ मत्यज्ञान ३ शुताज्ञान४ अचक्षुदर्शनरूपाः पञ्चोपयोगाः । चतुरिन्द्रियेषु पञ्च पूर्वोक्ताः चक्षु. दर्शनसहिताः पट् उपयोगाः । स्थावरे त्रिकं.मत्यज्ञानश्रुताज्ञाना चक्षुर्दर्शनरूपम् ॥ २४ ॥ षोडशं सप्तदशं च संख्याद्वारमाह टीका-उवओगा मेति० मनुष्येषु द्वादश उपयोगा भवन्ति । च पुनः नैर यि केषु तिर्यक्षु च भवनपत्यादिवैमानिकान्तेषु नध उपयोगा भवन्ति, त्रीण्यज्ञानानि आद्यानि त्रीणि ज्ञानानि केष. लदर्शनरहितानि त्रीणि दर्शनानि ज्ञेयानि. सर्वेऽपि मिलिता नव उपयोगा जाता इत्यर्थः । च पुनर्विकल द्विके द्वीन्द्रिये त्रीन्द्रिये च मतिज्ञान-श्रुतज्ञान-मत्यज्ञाम-श्रुताज्ञान-अचक्षुदर्शनभेदात् पक्ष उपयोगा भवन्ति । तथा चतुरिन्द्रियेषु मतिज्ञानश्रतज्ञानमत्यज्ञानताज्ञानचक्षदर्शनाचक्षुर्दर्शनभेदात् षट् उपयोगा भवन्ति । पञ्चसु स्थावरेषु मत्यज्ञानश्रुताज्ञानअचक्षुदेशनभेदास्त्रय उपयोगा भवन्ति । उपयोगद्वारं व्याख्यातम् ।। २४ ॥ अथ षोडशमुपपाताख्यं सप्तदशं च्यवनाख्यं चेति द्वारवयं गाथयाऽऽह ( एकयैवाह )संखमसंखा समए, गब्भयतिरिविगलनारयसुरा या मणुआ नियमा संखा, वणणंता थावर असंखा ॥२५॥ (अव०) चतुर्दशरज्ज्वान्मकेऽपि लोके एकस्मिन् समये उत्पद्यमाना नियमेति पदं सर्वत्र ग्राह्य, तेन नियमानिश्चयेन गर्भजतियविकलनारकसुराश्च एको द्वौ त्रयो दश विंशतिर्यावत्सङ्ख्याता असङ्ख्याता वा प्राप्यन्ते नत्वनन्ताः । मनुष्यास्तु नियमात्सङ्ख्याता एव । वनस्पतयोऽनन्ताः " निच्चमसंखो भागो अणंतजीवो चयइ एइ ” इतिवचनात् शेषाश्चत्वारः स्थावरा असङ्ख्याता एव न सङ्ख्याता न चानन्ताः ॥ २५ ।। प्रस्तावादाह
SR No.022358
Book TitleDandak Prakaranam
Original Sutra AuthorN/A
AuthorGajasarmuni, Vijayodaysuri
PublisherGranth Prakashak Sabha
Publication Year1925
Total Pages222
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy