SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ (२२) ॥ सावचूर्णिकं सटीकं च ॥ चतुरिन्द्रियेषु असत्यवचनौदारिकौदारिकमिश्रतैजसकार्मणभेदाचत्वारो योगाः स्युः । च पुनः वायौ औदारिकौदारिकमिश्रवैक्रियवैक्रियमिश्रतैजसकामणलक्षणभेदात् पञ्च योगा भवन्ति । वायून वर्जयित्वा चतुषु स्थावरेषु औदारिकौदारिकमिश्रतैजस. कार्मणलक्षणाः प्रयो योगाः स्युः । योगद्वारं ब्याख्यातम् । अत्र चकारोऽध्याहारः ॥ २२ ॥ अथ पञ्चदशमुपयोगद्वारं व्याख्यानयतिति अनाण नाण पण चउ, दंसण बार जिअलक्ख णुवओगा। इय बारस उवओगा, भणिया तेलुकदंसीहिं ॥२३॥ टीका-तिअनाणनाणेति०, त्रिलोकदर्शिभिर्वादश उपयोगाइति भणिताः । त्रयाणां लोकानां समाहारस्तत्रिलोकं, त्रिलोकं पश्यन्ति ते त्रिलोकदर्शिनस्तैः कथमितीति किं ते ? तानाह-मत्यज्ञान-Qताज्ञान-विभङ्गज्ञानरूपाणि त्रीण्यज्ञानानि तथा पञ्चज्ञानानि च प्रसिद्धानि, च पुनः चत्वारि चक्षुर वक्षुरवधिकेवलदर्श नलक्षणानि दशनानि, सर्वऽपि मिलिता द्वादश उपयोगा जाता भवन्ति, भवन्तीत्यध्याहारः तत्र ज्ञानानि विशेषार्थावगाहोनि । दर्शनानि तु सामान्यार्थावगाहीनि । एतेषां ( एते ) द्वादश जोय लक्षणानि, इति म्वरूपकथनम् । उपयोगा नाम्ने ति ज्ञात ध्याः ॥ २३ ॥ केषु केषु कति कति उपयोगा भवन्ति ? तानाहउवओगा मणुएसु, बारस नव निरयतिरियदेवेनु । विगलदुगे पण छकं, चउ रेदिसु थावरे तिअगं ॥२४॥ (अव० ) मनुष्येषु द्वादशोपयोगाः । अष्टौ साकाराश्चत्वारो निराकाराः,एत एव मनःपर्यायकेवलज्ञान केवलदर्शनरहिता नव नि
SR No.022358
Book TitleDandak Prakaranam
Original Sutra AuthorN/A
AuthorGajasarmuni, Vijayodaysuri
PublisherGranth Prakashak Sabha
Publication Year1925
Total Pages222
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy