________________
(२२)
॥ सावचूर्णिकं सटीकं च ॥
चतुरिन्द्रियेषु असत्यवचनौदारिकौदारिकमिश्रतैजसकार्मणभेदाचत्वारो योगाः स्युः । च पुनः वायौ औदारिकौदारिकमिश्रवैक्रियवैक्रियमिश्रतैजसकामणलक्षणभेदात् पञ्च योगा भवन्ति । वायून वर्जयित्वा चतुषु स्थावरेषु औदारिकौदारिकमिश्रतैजस. कार्मणलक्षणाः प्रयो योगाः स्युः । योगद्वारं ब्याख्यातम् । अत्र चकारोऽध्याहारः ॥ २२ ॥
अथ पञ्चदशमुपयोगद्वारं व्याख्यानयतिति अनाण नाण पण चउ, दंसण बार जिअलक्ख
णुवओगा। इय बारस उवओगा, भणिया तेलुकदंसीहिं ॥२३॥
टीका-तिअनाणनाणेति०, त्रिलोकदर्शिभिर्वादश उपयोगाइति भणिताः । त्रयाणां लोकानां समाहारस्तत्रिलोकं, त्रिलोकं पश्यन्ति ते त्रिलोकदर्शिनस्तैः कथमितीति किं ते ? तानाह-मत्यज्ञान-Qताज्ञान-विभङ्गज्ञानरूपाणि त्रीण्यज्ञानानि तथा पञ्चज्ञानानि च प्रसिद्धानि, च पुनः चत्वारि चक्षुर वक्षुरवधिकेवलदर्श नलक्षणानि दशनानि, सर्वऽपि मिलिता द्वादश उपयोगा जाता भवन्ति, भवन्तीत्यध्याहारः तत्र ज्ञानानि विशेषार्थावगाहोनि । दर्शनानि तु सामान्यार्थावगाहीनि । एतेषां ( एते ) द्वादश जोय लक्षणानि, इति म्वरूपकथनम् । उपयोगा नाम्ने ति ज्ञात ध्याः ॥ २३ ॥
केषु केषु कति कति उपयोगा भवन्ति ? तानाहउवओगा मणुएसु, बारस नव निरयतिरियदेवेनु । विगलदुगे पण छकं, चउ रेदिसु थावरे तिअगं ॥२४॥
(अव० ) मनुष्येषु द्वादशोपयोगाः । अष्टौ साकाराश्चत्वारो निराकाराः,एत एव मनःपर्यायकेवलज्ञान केवलदर्शनरहिता नव नि