SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ॥ दंडकपकरणम् ॥ (२१) टीका-सच्चेअरेति० प्रथमः सत्यमनोयोगः १ । इतरो द्विती. योऽसत्यमनोयोगः २ । तृतीयो मिश्रमनोयोगः ३ । चतुर्थोऽस. त्यामृषामनोयोगः ४ । तथैव वचनस्यापि चत्वारो योगा क्षेयाः । नवम औदारिकयोगः ९ । दशम औदारिकमिश्रयोगः १० । एकादशो वैक्रिययोगः ११ । द्वादशो क्रियमिश्रयोगः १२ । त्रयोदश आहारकर्यगः १३ । चतुर्दश आहारकमिश्रयोगः १४ । प्रयाणामौदारिकादीनां प्रत्येक मिश्रशब्दः प्रयोज्यः। पञ्चदशस्तु तैजसकार्मणयोगः १५ । को भाव: ? मनोवचनयोरष्टौ योगाः कायस्य सप्त योगाश्च स्युः, सर्व पञ्चदश योगा शेगा इत्यर्थः । समये सिद्धान्ते भगवता इति योगा दर्शिता:, आगमे योगा: कथिता इत्यर्थः । कथमितीति किं ते पूर्वोक्ता एवेत्यर्थः ॥२१॥ . केषां कियन्तो योगा भवन्ति तदाहइकारस सुरनिरए, तिरिएसुं तेर पनर मणुएसुं । विगले चउ पण वाए, जोगतियं थावरे होइ ॥२२॥ (अब० ) औदारिकद्विकाहारकद्विकाभावात्सुरनिरययोर्विषये एकादश योगाः। तिर्यक्षु त्रयोदश केषांचिदै क्रियल ब्धिसम्भवेन तद्धिकसम्भवात् । पञ्चदश मनुष्येषु, विकले औदारिकद्विककार्मणान्तिमभाषारूपं योगचतुष्क, पश्च बाते औदारिकद्विकवैक्रियद्विककार्मणरूपं योगत्रिकं स्थावरचतुष्के भवति ॥ २२ ॥ पश्चदशमुप. योगद्वारमाह टीका-इकारेति० भवनपन्यादिवैमानिकान्तेषु नैरयि केषु चौदारिकौदारिकमिश्राहारकाहारकमिश्रवर्जा एकादश योगा भवन्ति । ते के ? मनोवचनयोरष्टौ कायस्य त्रयो वैक्रियवैक्रिय. मिश्रतैजसकामणरूपाः योगाः स्युः । तथा तिर्यक्षु आहारकाहारकमिश्री विहाय अन्ये त्रयोदश योगा भवन्ति । च पुनः मनुज्येषु पञ्चदश पूर्वोक्ता योगा भवन्ति । च पुनः विकलेषु विधि
SR No.022358
Book TitleDandak Prakaranam
Original Sutra AuthorN/A
AuthorGajasarmuni, Vijayodaysuri
PublisherGranth Prakashak Sabha
Publication Year1925
Total Pages222
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy