SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ (१८) ॥ सावचूर्णिकं सटीकं च ॥ वेयणकसायमरणे, वेउविय तेथए अ आहारे। केवलिय समुग्घाया, सत्त इमे हुंति सन्नीणं ॥१६॥ टीका-वेयणकसायेति० संज्ञिमनुष्याणाममी सप्त वेदनाकषायमरणादि(द्याः)समुद्घाता भवन्ति, भवन्तीत्यध्याहारः ॥१६॥ एगिदियाण केवल-तेउयाहारग विणा उ चत्तारि । ते विउवियवज्जा, विगला सन्नीण ते चेव ॥१७॥ टोका-- एगिन्दियाणेति. एकेन्द्रियाणां केवल तैजमआहारकान् विना- वर्जयित्वा चत्वागे वेदनाकषायमरण क्रियलक्षणा: समुद्घाता भवन्ति । तु पुनः वैक्रियवस्तेि पूर्वज्ञाः ( काः )। के ते ? केवलतैजस आहार कवै क्रियसमुद्घात वर्जा विकला भव न्ति, विकलानां त्रयो वेदनाकषायमरणरूपाः समुद्घाता भवन्तीत्यर्थः । संज्ञिनां ते सप्त समुदघाता भवन्ति । तुः पुनरर्थे । एव निश्चयार्थे । चः समुच्चयार्थे ॥ १७ ॥ पण गब्भतिरिसुरेसु, नारयवाउसु चउर तिय सेसे । विगल दुदिछी थावर, मिच्छत्ति सेस तिय दिही।१८। (अव०) गर्भतिर्यकसुरयोः पञ्च, नारकवावोश्चन्वारः । शेषे स्थावरे विकले च त्रयः समुद्घाताः सर्वत्रानुक्रमेण ।९। दशमं दृष्टि द्वारमाह- विकलेषु दृष्टिद्विकं सम्यक्त्वमिथ्यात्वरूपं,स्थावरा मिथ्याविनः । शेषास्तिर्यकसुरनारकनरास्त्रिदृष्टयः सम्यमिथ्यात्वमिश्र सहिता भवन्ति १० ॥ १८ ॥ अथैकादशदर्शनद्वारमाह टीका-पणगब्भेति, गर्भज तिर्यक्षु भवनपत्यादिवैमानिकान्तेषु देवेषु चाद्याः पञ्च समुदघाता भवन्ति । तत्राहारककेवलि समु. दुधाताभावात् । नारयेति. नैरयिकवायवोराद्याश्चत्वारः समुदघा
SR No.022358
Book TitleDandak Prakaranam
Original Sutra AuthorN/A
AuthorGajasarmuni, Vijayodaysuri
PublisherGranth Prakashak Sabha
Publication Year1925
Total Pages222
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy