________________
॥ दंडकपकरणं ॥
चत्वं भणितं कथित अहतेति कर्तृपदं । गव्यूतित्रयमुञ्चत्वं शरीरमानेन नरत्रीन्द्रियो भवत इत्यर्थः । बेईदियेति. हीन्द्रियाणां शङ्खप्रभृतीनां द्वादशयोजनप्रमाण देहोश्चत्वं वपुर्मानं स्यादित्यर्थः ॥ ७ ॥ जोयणे ति० चतुरिन्द्रियाणां मक्षिकाभ्रमरदंशककंशारिशलभपतनवृश्चिकप्रमुखाणामुत्कृष्टतो योजनमेकं देहमानमुच्चत्वं भणितं कथितं । अत्र खण्डान्वयो ज्ञेयः, गाथात्रयेणावगाहनास्थरूपं व्याख्यातं । अथ पुनर्वैकियावगाहनामाह-वेउठिवयेति ,पुनक्रिय देहस्य प्रारम्भे जघन्यतोऽङगुलस्य संख्यांशः संख्येयभागं वपुर्भवति उत्तरवैक्रियशरीरापेक्षया । भवधारणीयं तु अगुलासंख्येयभाग प्रारम्भे ॥ ८ ॥
अथोत्कृष्टां वैक्रियाधगाहनामाहदेवनर अहियलक्खं, तिरियाणं नव य जोषणसयाई । दुगुणं तु नारयाणं, भणियं वेनवियसरीरं ॥ ९॥
(अव०) लब्धिक्रियशरीरिणो जीवतोऽन्तर्मुहर्चात तपरो न वैक्रियशरीरेऽवस्थानमस्ति । पुनरौदारिकशरीरस्य अवश्यं प्रतिपतेरिति ॥९॥
(टीका ) देवनरेति० असुरकुमारादिव्यन्तरज्योतिष्कसौधधर्माद्यच्युतावसानदेवानां च उत्कृष्टतः सहजशरीरग्रहणोत्तरकालं कार्य माश्रित्य विविधा मियत इति उत्तरवैक्रिया च पुनदेवानां उत्तर क्रियतनोर्योजनानां किञ्चिदधिकं लक्षं । तथा नराणां वैक्रियशरीरं किञ्चिदधिकं योजनलक्ष भणितं कथितं ।
वेयकानुत्तरेषु देवानामुत्तरवैक्रियतनुर्नास्ति, सामर्थ्य सनि कार्याभावात्तदकरणमित्यर्थः । तिरियेति०, अत्र तुशब्दः पुनरर्थे तिरश्चां उत्कृष्टा वैक्रियतनुषयोजनशतप्रमाणा भणिता । तु पुनः नैरयिकाणां स्वस्वाभाविकदेहादुत्तरवैक्रियशरीरं द्विगुण क्षेयं,