SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ॥ दंडकपकरणं ॥ चत्वं भणितं कथित अहतेति कर्तृपदं । गव्यूतित्रयमुञ्चत्वं शरीरमानेन नरत्रीन्द्रियो भवत इत्यर्थः । बेईदियेति. हीन्द्रियाणां शङ्खप्रभृतीनां द्वादशयोजनप्रमाण देहोश्चत्वं वपुर्मानं स्यादित्यर्थः ॥ ७ ॥ जोयणे ति० चतुरिन्द्रियाणां मक्षिकाभ्रमरदंशककंशारिशलभपतनवृश्चिकप्रमुखाणामुत्कृष्टतो योजनमेकं देहमानमुच्चत्वं भणितं कथितं । अत्र खण्डान्वयो ज्ञेयः, गाथात्रयेणावगाहनास्थरूपं व्याख्यातं । अथ पुनर्वैकियावगाहनामाह-वेउठिवयेति ,पुनक्रिय देहस्य प्रारम्भे जघन्यतोऽङगुलस्य संख्यांशः संख्येयभागं वपुर्भवति उत्तरवैक्रियशरीरापेक्षया । भवधारणीयं तु अगुलासंख्येयभाग प्रारम्भे ॥ ८ ॥ अथोत्कृष्टां वैक्रियाधगाहनामाहदेवनर अहियलक्खं, तिरियाणं नव य जोषणसयाई । दुगुणं तु नारयाणं, भणियं वेनवियसरीरं ॥ ९॥ (अव०) लब्धिक्रियशरीरिणो जीवतोऽन्तर्मुहर्चात तपरो न वैक्रियशरीरेऽवस्थानमस्ति । पुनरौदारिकशरीरस्य अवश्यं प्रतिपतेरिति ॥९॥ (टीका ) देवनरेति० असुरकुमारादिव्यन्तरज्योतिष्कसौधधर्माद्यच्युतावसानदेवानां च उत्कृष्टतः सहजशरीरग्रहणोत्तरकालं कार्य माश्रित्य विविधा मियत इति उत्तरवैक्रिया च पुनदेवानां उत्तर क्रियतनोर्योजनानां किञ्चिदधिकं लक्षं । तथा नराणां वैक्रियशरीरं किञ्चिदधिकं योजनलक्ष भणितं कथितं । वेयकानुत्तरेषु देवानामुत्तरवैक्रियतनुर्नास्ति, सामर्थ्य सनि कार्याभावात्तदकरणमित्यर्थः । तिरियेति०, अत्र तुशब्दः पुनरर्थे तिरश्चां उत्कृष्टा वैक्रियतनुषयोजनशतप्रमाणा भणिता । तु पुनः नैरयिकाणां स्वस्वाभाविकदेहादुत्तरवैक्रियशरीरं द्विगुण क्षेयं,
SR No.022358
Book TitleDandak Prakaranam
Original Sutra AuthorN/A
AuthorGajasarmuni, Vijayodaysuri
PublisherGranth Prakashak Sabha
Publication Year1925
Total Pages222
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy