SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ (१०) ॥ सावचूर्णिकं सटीकं च ॥ सप्तम्यां माघवत्याख्यायां नरकपृथिव्यां धनुःपञ्चशतप्रमाणवपुषः पञ्चशतकोदण्डशरीरमानाः नैरयिकाः जीवाः स्युः, स्युरित्यध्याहारः । ततोऽद्धों( (ो )ना ज्ञेया रत्नप्रभां यावत् । सौधर्मशान योर्देवानां तथा भवनपतिव्यन्तरज्योतिष्काणां तूच्चत्वं वपुः.. प्रमाणं उत्कृष्टतः सप्त हस्ताः ज्ञेयाः, सप्त रत्नयो भवन्ति इत्यशः, “बद्धमुच्टिरसौ रनिः" इति वचनात् ॥ ६ ॥ गब्भतिरि सहसजोयण,वणस्सई अहियजोयणसहस्सं । नरतेइंदि तिगाऊ, बेइंदिय जोयणे बार ॥७॥ जोयणमेगं चउरिं-दिदेहमुच्चत्तणं सुए भणिों । वेवियदेहं पुण, अंगुलसंख समारंभे ॥८॥ (अव०) गर्भजतिरश्चां मत्स्यादीनां योजनसहस्र, वनस्पतेः साधिकयोजनसहस्रं तवं तु पृथ्वीविकारः। नरास्त्रीन्द्रियाश्च त्रिगव्यूतोचाः । दीन्द्रिया 'जोयणे बारत्ति' द्वादशयोजनो छूपाः। चतुरिन्द्रियदेहमुच्चत्वेन योजनमेकं । श्रुते प्रज्ञापनादौ भणितमुक्तं प्रस्तावादाह-वैक्रियदेहं पुनः प्रारम्भेऽङ्गुलसङ्ख्यातभागमानं, उत्कृटं तु ' देवनरअहियलक्खंति' २द्वा० ॥ ८ ॥ (दीका)-गब्भतिरिसहसेतिक मत्स्योरगादयो गर्भजास्तिर्यञ्चः सहस्रयोजनमानाः सहस्रयोजनप्रमाणा भवन्ति भवन्तीत्यध्याहारः । वणस्सेति. प्रत्येकवनस्पतीनां सागगदिगता मनालादीनां शरीरं देहमान किञ्चिदधिकं योजन सहस्रमुच त्वं स्यात् । ननु शरीरमानं. उत्सेधांगुलेन समुद्रपद्मदादीनां प्रमाणांगुर योजनयोजनसहस्रावगाहत्वात् ता तप दानालापीनां तु. उत्सेधांगुलापेक्ष यात्यन्तदैर्घ्यं स्यात् ? अत आह- उत्सेधार लयोजनसहस्रमाने · जल शये गोतीर्थादिस्थाने वनस्पतेः साधिक योजनसहस्रं, तदु ज़ तुं पृथिवीविकार इत्यर्थः । नरतेइन्ति० श्रुते सिद्धारते नरा.' - णां मनुष्याणां त्रीन्द्रियाणा कर्णमृगालिकादीनां क्रोत्रिकं देहो
SR No.022358
Book TitleDandak Prakaranam
Original Sutra AuthorN/A
AuthorGajasarmuni, Vijayodaysuri
PublisherGranth Prakashak Sabha
Publication Year1925
Total Pages222
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy