SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ .:-- ॥ दंडकपकरणम् (९) - (टीका)-चउगल्भेत्ति० गर्भज तिर्यग्वायोश्चत्वारि औदारिक· फैक्रियतजसकामणलक्षणानि शरीराणि भवन्ति भवन्तीय॑ध्या हार । " दुग्धयणे बहुवयणमिति र प्राकृतलक्षणेन (द्वित्वेऽपि : बहुवचनं ) गभजतिर्यग्वाय्वोश्चत्वारि शरीराणि सम्भवन्ति, १. संभव एष न निश्चयेम । आहारकत्यागेन चैप्रियकरणेन च चतु. oणां संभवः। 'मणुआणं पञ्चेति' मनुष्याणां पञ्च औदारिकप्रियआहारकतैजसकामणलक्षणाः शरीराः स्युः । सेसेति शेषेषु दण्डकेषु त्रीणि शरीराणि भवन्ति, तान दण्डकान् विस्तरेणाहप्रयोदश देवानां सप्तपृथिवीभेदेनैकः नैर निकाणी सर्वमीलनेन चतुर्दश दण्डकाः जातास्तेषु यो वैक्रियतैजसकार्मणलक्षणाः शरीरा भवन्ति । तथा पृथिव्यप्तेजोबनस्पतीनां चत्वारः पञ्चमो बीन्द्रियाणां षष्ठस्वीन्द्रियाणां सर्वमीलनेन सप्त दण्डका जातास्तेषु त्रीणि औदारिकतजसकामणलक्षणानि भवन्ति । सर्वमीलने नैव विंशतिर्दण्डका जातास्तेषु श्रीणि शरीराणि भवन्ति इत्ययं भावः । प्रथम शरीरद्वारं व्याख्यातं । अथावगाहनाद्वारमाह, थावरे ति० वनस्पति मुक्त्वा स्थावरचतुष्केषु शरीरं द्विधा, यथा जघन्यतः उत्कृष्ट तश्चाङ्गुलासङ्ख्येयभागप्रमाणं शरीरं स्यात् , अगुलासंख्यातभागवपुर्मानं स्यादित्यर्थः, परं. जघन्यापेक्षया उत्कृष्टमसङ्ख्येयगुणमित्यर्थः ॥ ५ ॥ सव्वेसिपि जहन्ना, साहाविय अंगुलस्ससंखेलो। उक्कोस पणसयधणू, नेरइया सत्तहत्थ सुरा ॥६॥ (अव०)शेषाणां सर्वेषां विंशतिदण्डकजीवानां स्वाभाविकस्य मौलग्य शरीस्य जघन्यावगाहना अङ्गुलस्यासङ्ख्यातों भागः । उत्कृष्टतः पञ्चशतधनुरुच्चा नैरयिकाः, सुराः सप्तहस्तोच्चाः ॥ ६ ॥ (टीका)-सम्वेसिपि जहन्ने ति० पृथिव्यप्तेजोवायून स्थाघर. चतुष्कान संत्यज्य विहाय सर्वेषामपि विंशतिदण्डकानां स्वभा. घतो जघन्याङ्गुलासंख्यातभागतनुः स्यात् । सर्व निकृष्टं धपुर्मानं स्यादित्यर्थः । अथ उत्कृष्टदेहमानमाह उक्कोस पणसयेति.
SR No.022358
Book TitleDandak Prakaranam
Original Sutra AuthorN/A
AuthorGajasarmuni, Vijayodaysuri
PublisherGranth Prakashak Sabha
Publication Year1925
Total Pages222
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy