________________
॥ सावर्णिकं सटीकं च ॥
आहारकः १ केन वा शरीरेणाहारोऽस्येति किमाहारः ? । आह. रणं आहारः । सन्नीत्ति० विशिष्टा संज्ञास्तिनः । यया त्रिकाल. विषयमर्थ जानाति सा दीर्घकालिकी(क्ये)समनस्कानामेव । यथ स्वदेहपालनहेतोरिष्टवस्तुषु प्रवर्तते अहिताच निवर्तते वर्तमान. कालविषयं च चेतनं ज्ञानं यस्य तस्य हेतुवादोपदेशिकीसंज्ञा हीन्द्रियादीनामेव । यश्च सम्यग्दृष्टिः क्षायोपशमिकज्ञानयुक्तो यथाशक्तिहेयोपादेयनिग्रहपरस्तस्य दृष्टिषादोपदेशिकीसंज्ञा छन. स्थसम्यग्दृशामेष इति संज्ञात्रिकमधमन्तव्यं । गमनं गतिः । आगमनमागतिः । अथ वेदत्रयमाह-पुंवेदः बीवेदः नपुंसकवेदः । प्रज्ञापनादिषु विस्तरेणाभिहिताः अर्थाः ततः संक्षिप्य गृह्यन्ते प्रतिपाद्यन्तेऽभिधीयन्ते वाऽस्यामिति ग्रहेरणिरित्यौणादिके अणिप्रत्यये डीप्रत्यये व सग्रहणोति निष्पन्नं । संक्षेपतो द्वार• गाथा यस्य व्याख्यानं कृतमित्यर्थः । अत्र चकारः समुच्चयार्थ: ॥ ३ ॥४॥
अथ चतुर्विशतिदण्डकेषु चतुर्विशतिद्वाराणि निरूपयन्नाहचउ गप्भतिरियवाउसु, मणुश्राणं पंच सेस तिसरीरा। थावर चउगे दुहयो, अंगुलअसंखभागतणू ॥ ५॥
( अव० ) 'दुव्बयणे बहुवयण' मिति प्राकृत लक्षणेन गर्भजतिर्यवाद्योश्चत्वारि शरीराणि सम्भवन्ति, सम्भवश्च न भवन्त्येवेति निश्चयः, एवं सर्वत्रापि ज्ञेयम् । आहारकत्यागेन कयोश्चितयोक्रियकरणेन चतुर्णी सम्भवः, मनुष्याणां पश्चापि । शेषा दण्डकास्त्रिशरीरा औदारिकयुक्ताभ्यां च तैजसकार्मणाभ्यां । १ । स्थावरचतुष्के पृयिव्यप्तेजोवायुरूपे 'दुहतोचि दाभ्यां प्रकाराभ्यां जघन्योत्कृष्टरूपाभ्यां अङ्गुलासंख्येयभागानि शरीराणि, यद्यपि बादराणां वातान्यपृथिवीनां शरीराणि मिथोङ्गुलासख्येयगुणवृद्धानि तथापि यथोक्तमानान्येव ॥ ५॥ ..