SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ...॥ देश्काकरण । (७) - - दर्शनानि चत्वारि भवन्ति; यथा-चक्षुदर्शनं अचक्षुदर्शनमधः धिदर्शन केवलदर्शन (च) घटपटीदिपदार्थसार्थसामान्याकारपरिक्षानं ज्ञातव्यं । पदार्थविशेषाकारपरिज्ञानं पुनशनि ज्ञातव्यम् । अयमेष ज्ञानदर्शनयो दः । पञ्च ज्ञानानि भवन्ति । यथा पञ्चभिरिन्द्रियैः षष्ठेन मनसा जीवस्य यत् ज्ञान स्यात् तन्मतिज्ञान । श्रतं द्विधा भवति । द्रव्यश्रुतं भाषश्रुतं च, यथा-द्रव्यश्रुतं द्वादशाजीरूपं, भावभुतं पादशाहीसमुत्पन्नोपयोग. रूपं । अबंधिज्ञानं द्विप्रकार-भवतुक श्राद्धसाधुतिरश्चों (गुण. हेतुकं ) च । मनःपर्यायज्ञानं साधती (वय) द्वीपसमुद्रस्थितसं. ज्ञिपञ्चेन्द्रियमनोविषय विभेदं ऋजुमतिविपुलमतिरूपं साधूना. मेव भवति । केवलज्ञानं धनघातिकर्मचतुष्टयक्षयसमुत्पन्न सकललोकालोकविषयं । ज्ञानसाहचर्यादत्राप्यनु(धानुक्कमपि विधा. ऽज्ञानं, यथा-मत्यज्ञानं श्रुताज्ञानं विभाज्ञानं । सप्त द्वीपसमुद्रान् यावत् विभाज्ञानं तु पश्यति मिथ्यादृष्टीनामेव त्रीण्यज्ञानानि भवन्ति । एतत्सूत्रे नोक्तं बहिर्गम्यं । पाचां मनसां चाप्रती व. क्ष्यमाणाः प्रत्येक चतुर्धा (चत्वारो ) योगाः । तथा कायानां योगाः सप्तधा (सप्त सर्वमीलनेन पञ्चदश योगाः स्युरित्यर्थः। उपयोगो विधा-तत्र ज्ञानाज्ञानभेदाष्टकरूपाः साकारोपयोगाः (इतरे ) चस्वारः, यथा- चक्षुर्शनाचक्षुर्दर्शनावधिदर्शनकेवलदर्शनम्पाः । संयोगे एवं द्वादश उपयोगाः स्युरित्यर्थः । उत्प. धन्ते ( पपत्तिः ) उपपातः । च्यवन्ते चेति (च्युतिः) यधनं । जीवानां उपपातच्यवनयोरिहापि सम्बन्धादुपपातस्यवनविषययोविरहकाललक्षण-अपान्तरालकाललक्षणमेकसमयसल्या चेदि गृघेते इत्यध्याहारः । तिष्ठन्ति नरकादिभवे शृङ्खलाबद्धा इव जन्तवः पाप(पुण्य)कर्मपरिणत्या स्थितिरायुर्जीवितमित्येकार्थाः। 'पजत्तिति' आहारादीनामंत्र निर्वृत्तिनिष्पतिर्यतो दलिकाद्-दलभूतात्पुलसमुहाद् भवति नस्य दलिकस्य तामेवाहाराघभिनिवृत्तिं स्वस्वविषयपरिणमनरूपां प्रति यत् करणं जीवसम्बन्धि. शक्तिरूपं सो पर्याप्तिः । ताच षोढा आहुः, यथा-आहारशरी. रेन्द्रियश्वासोच्छ्वासभाषामनःस्वरूपाः । किमाहारेत्ति० किमाहारकोऽनाहारको वा जीवः ? यहा किंस्वरूपः सचित्तादि
SR No.022358
Book TitleDandak Prakaranam
Original Sutra AuthorN/A
AuthorGajasarmuni, Vijayodaysuri
PublisherGranth Prakashak Sabha
Publication Year1925
Total Pages222
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy