SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ (४) ॥ सावचूर्णिकं सटीकं च ॥ अथ चतुर्विशतिद्वारेषु गाथाद्वयेन शरीरादिस्वरूपवक्तव्यमाहसंखित्तयरी उ इमा, सरीरमोगाहणा य सङ्घयणा । सन्नासंठाणकसाय, लेसिन्दियदुसमुग्घाया ॥३॥ दिछीदंसणनाणे, जोगुवयोगोववायचवणठिई । पज्जत्तिकिमाहारे, सन्निगइथागई वेए ॥ ४ ॥ (अव०) गाथाद्वयं लघुसंग्रहणीसत्कमिहेषामेव पदानां विचारणी यत्वात् पदिशिकायां लिखितम्, व्याख्यालेशश्च यथा-स्वाभाविकशरीरं च पञ्चधा,औदारिकवैकियाहारकतैजसकार्मणभेदात् ।। एषां चावगाहनोच्छयमानं जघन्यमध्यमोत्कृष्टभेदाव त्रिधा ।। कार्मग्रन्थिकाभिप्रायेण अस्थिरचनाविशेषः संहननं तच्च षोढा-वज्रऋषभना. राच १ ऋषभनाराच २ नाराचाश्र्धनाराच ४ कीलिका ५ सेवात्त ६ भेदात्, संहननादिलक्षणं तल्लक्षणशास्त्रादवसेयम् ।३। संज्ञा चतस्रः--आहार-भय-परिग्रह-मैथुनलक्षणाः, दश वा एतास्ते च चतुष्कषायसंज्ञा ४ लोकसंज्ञा १ ओघसंज्ञा २ क्षेपात् ।४। समचतुरस्र १ न्यग्रोध २ सादि ३ वामन ४ कुब्ज ५ हुंडक ६ भेदानि संस्थानानि ।५। कषायाश्चत्वारः । ६। लेश्याः षट्-कृष्ण १ नील २ कापोत ३ तैजस ४ पद्म ५ शुक्ल ६ रूपाः परमत्र ता द्रव्यरूपा अवस्थिता विचार्याः, न भावरूपाः ।७। इन्द्रियाणि पश्च।८। द्वौ समुद्घातौ-समवहननमात्मप्रदेशविकरणं समुद्धातः स चाजी. वविषयोऽचित्तमहास्कन्धरूपः, नोजीवविषयः सप्तधा, "वेयण १ कसाय २ मरणे ३, वेउविय ४ तेउए य ५ आहारे ६ । केवलिए चेव भवे,जीवमणुस्साण सत्तेव ॥१॥'त्तिा। दृष्टिस्त्रिधा-मिथ्यात्वसास्वादनमिश्रभेदाव।१०।दर्शन-चारचक्षुरवधिकेवलभेदाचतुर्विधम्।११॥ज्ञान
SR No.022358
Book TitleDandak Prakaranam
Original Sutra AuthorN/A
AuthorGajasarmuni, Vijayodaysuri
PublisherGranth Prakashak Sabha
Publication Year1925
Total Pages222
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy