SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ (२) ॥सावचूणिक सटीकं च ॥ - संशित २४ जीवस्थानः, शृणुत भो भव्या इति- “ अपतिपद्धे श्रोतरि, वस्तुर्वाचः प्रयान्ति वैफल्यम्" इतिवचनात् श्रोत्समा. खीकरणार्थम् ॥ १ ॥ अथ दण्डकमाह(टीका) प्रणम्य परया भत्त्या, जिनेन्द्रचरणाम्बुजम् ।। लघुसङ्ग्रहणीटीका, करिष्येऽहं मुदा वराम् ॥ १॥ नमि० चतुर्विशतिजिनान् नत्वा-अभिनम्य चतुर्विश. तिदण्डकैः कृत्वा तानेव-जिनानेवादिनाथप्रभृतीनहं स्तोध्यामि-स्तवोमीत्यर्थः । कस्मात् ? तस्तुत्तति तत्सूत्रविचारलेशदेशनतः तेषां-भगवतां सूत्र-सिद्धान्तस्तरसूत्रं तत्सूत्रस्य विचारस्त. स्सूत्रविचारः तत्सूत्र विचारस्य लेशो-लवः तत्सूत्रविधारलेशः तत्सूत्र विचारलेशस्य देशनं-कथनं तस्मात इति तत्सूत्रविचारलेशदेशनतः 'भो भव्या ! ' भी भविका! यूयं शृणुत-श्रवणविषय कुरुत इत्यर्थः।सुकरत्वाल्लेशतः प्रथमगाथाया व्याख्यानं कृतम्॥२॥ অথ অৰিহানিকন্যা नेरइथा असुराई, पुढवाई बेइंदिआदओ चेव । गब्भयतिरियमणुस्सा वन्तरजोइसियवेमाणी ॥२॥ (अव०) सप्तपृथिवीनरयिकाणामेको दण्डका, भवनपतीनाममुं. रादिदशनिकायभेदादश दण्डकाः, पृथिव्यादीनां पञ्च विकलानां यः, गर्भनतिर्यगमनुष्यन्यन्तरज्योतिष्कवैमानिकदण्डकावेति सर्वे २४, इह सूक्ष्मा अपर्याप्तकाश्च पाया नाधिक्रियन्ते ॥ २॥ ( टीका )नेरेति. अत्र नैरयिकाः पृथिवीभेदेन सप्तधा ज्ञातव्याः, सप्तविधाः सप्त प्रकारा येषां ते सप्तविधाः । यथा-१ रत्नप्रभा २ शर्कराप्रभा ३ वालुकाप्रभा ४ पङ्कप्रभा ५ धुमप्रभा ६ तमःप्रभा ७ तमस्तमःप्रभा । एतासु भवानां नैरयिकानामेको दण्डको शेयः । इह हि दण्डकाधिकारत्वात् चतुर्विशतिस्थानेषु
SR No.022358
Book TitleDandak Prakaranam
Original Sutra AuthorN/A
AuthorGajasarmuni, Vijayodaysuri
PublisherGranth Prakashak Sabha
Publication Year1925
Total Pages222
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy