________________
॥ ॐ अर्ह नमः ॥
स्वपरसमयपारावारपारीणेभ्यः सूरिगणसार्वभौमेभ्यः तपोगच्छाचार्यश्री विजयने मिसूरिभगवद्भ्यो नमः ।
स्वोपज्ञावचूर्णि - श्रीरूपचन्द्रमुनिविनिर्मित विनृत्यलङ्कृतं श्रीगजसारमुनिप्रणीतं
॥ दण्डकप्रकरणम् ॥
(अव०) श्रीवामेथं महिमामेयं, प्रणिधाय बालधीगम्यम् । स्वोपज्ञ कुर्वेऽहं विचारषत्रिंशिका सूत्रम् ॥ १ ॥
इह चतुर्विंशतिदण्डकेषु प्रत्येकं संक्षिप्तसंग्रहणी २४ पदानामतारणं चिकोiिng, तथाईडिङ्गतिद्वारा प्रकटयमाह सूत्रकृत्
नमिउं चउवीसजिणे, तस्सुत वियरलेस देसणओ । दण्डगपएहिं ते च्चिय, थोसामि सुणेह भो भव्वा ! |१| (अव०) नत्वा मनोवाक्कायैः महीभूय, कान?, चतुर्विंशतिजिनान्, अत्र भरते साम्प्रतीनाऽवसर्पिणीमाश्रित्य अन्यथाऽतीतानागतकापश्चदशकर्मभूमीश्च प्रतीत्य जिनबहुत्वापत्तेः । अहं तानेव जिनान, स्तोष्ये । कुत: ?, तेषां सूत्रमागमो जिनागमस्त चेह " सरीरमोगाहणा य संघणा सण्णेत्यादिरूपं " तस्य विचारो विचारणं तस्य लेशस्तस्य देशनतः कथनतः । कैः सह, श्रीभगवत्या दिगाथाक्रमनिबद्धदण्डक