SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ (१३०) ॥ दंडकविस्तरार्थः ॥ ति०-ए २५ लब्धिपर्याप्ता आवे, युगलिक मनुष्य वा तिर्यंचोनी अवश्य देवगति होवाथी तेओ नरकमां उपजता नथी. शर्कराप्रभामां-१५ कर्म० मनु०-ने ५ ग० ति०-२० वालुकाप्रभामां-१५ कर्म० मनु०, ने भुजपरि० विना ४ गर्भज तिर्यंच ए १९ लब्धिपर्या० जीवो आवे. पंकप्रभामां-१५ कर्म० मनु०, ग० जल०-T० थल० ने ग० उर० ए १८ ल० पर्याः जीवो आवे, धूमप्रभामां-१५ कर्म० मनु० ग० जल०-ग० थल०-१७ तमप्रभामां-१५ कर्म० मनु०-ग० जल० -१६ तमतमप्रभामां-स्त्रीविना १५ कर्म । मनु०-गजल०-१६ ए प्रमाणे नारकजीवोमां आगति कहीने हवे नारक जीवो क्या उत्पन्न थाय ? ते नारकनी गति कहे छे, रत्नप्रभादि ६ नी--लब्धिपर्याप्त संख्येयायुष्क गर्भ० मनुष्यो १५ कर्मभूमिना, अने एज विशेषणवाळा गर्भ० तिर्यच पं चेन्द्रिय पांच ए २० भेदमां जाय, नारको मरण पामीने लब्धि अपर्या० न थाय. ॥ इति नारकगत्यागतिः ॥ ___ अवतरण-आ गाथामां पृथ्वि-अप्-अने वनस्पतिनी (मां कइ कइ गतिना जीव आवे ते ) आगति कहे छे. ॥मूळ गाथा ३१ मी.॥ पुढवी थाउवणस्सइ-मज्झे नारयविवजिया जीवा । सव्वे उववजंति, नियनियकम्माणुमाणेणं ॥ ३६ ॥ संस्कृतानुवादः।। पृथ्व्यवनस्पतिमध्ये नारकविवर्जिता जीवाः । सर्वे उपपद्यन्ते निजनिजकर्मानुमानेन ॥ ३६ ॥
SR No.022358
Book TitleDandak Prakaranam
Original Sutra AuthorN/A
AuthorGajasarmuni, Vijayodaysuri
PublisherGranth Prakashak Sabha
Publication Year1925
Total Pages222
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy