________________
॥ दंडकेषु गत्यागतिद्वारम् ॥
(१२७)
॥ मूळ गाथा ३४ ॥ संखाउपज्जपणिंदि, तिरियनरेसु तहेव पजत्ते । भूदगपत्तेयवणे, एएसु च्चिय सुरागमणं ॥ ३४ ।।
संस्कृतानुवादः॥ संख्ययेयायुष्कपर्याप्तपंचेन्द्रिय तिर्यग्नरेषु तथैव पर्याप्तेषु। भूदकप्रत्येकवनेषु, एतेष्वेव मुरागमनं ॥ ३४ ॥
शब्दार्थः॥ संखाउ-संख्यातवर्षना आयु- | भू-पृथ्वीकाय ब्यवाळा
दग-अपकाय पज्ज-पर्याप्त
पत्तेयवणे-प्रत्येक वन० कायमां पणिदि-पंचेन्द्रिय
एएम-ए ५ दंडकोमा तिरिय-तिर्यंचमां
चिय-निश्चय नरेसु-मनुष्यमा
सुर-देवन तहेव-तेमज-तथा
आगमणं-आवq (-गति) पजते-पर्याप्तमां
गाथार्थः-संख्यातवर्षना आयुष्यवान पर्याप्त पंचेन्द्रिय तिर्यंचपां अने ( संख्या० पर्या० पंचे०) मनुष्यमां, तेमज पर्याप्त पृथ्वीकाय--अपकाय--अने प्रत्येकवनस्प० कायमा ए ५ दंडकोमा ज देवोर्नु आवq ( उपजq ) थाय छे, ' विस्तरार्थ:-संख्यात आयुष्यवाळा एटले कर्मभूमिमां उत्पन थयेला, वधुमां वधु क्रोडपूर्व वर्षना आयुष्यवाळा लब्धिपर्याप्त पंचेन्द्रिय गर्भज तिर्यचोमां, कर्मभूमीमां उत्पन्न थयेला वधुमां वधु क्रोडपूर्व वर्षना आयुष्यवाला लब्धिपर्याप्त गर्भज मनुष्योमां, स