________________
8888888888888888888888888888888888888888888
888888888888888
(३७५) प्रत्यक्षेण प्रमाणेन पक्षाभासाः निराकृताः। साध्या यत्र न विद्यन्ते ते पक्षाः किं कुतोऽपि स्युः॥
__ (३७६) व्यभिचारयुतो हेतुर्हेत्वाभासा उदीरिताः। ते चानेकविधा प्रोक्ताः कियन्तोऽत्र निरूपिताः॥
(३७७) विरुद्धो गदितो हेतुः साध्याऽभावस्य साधकः। शब्दो नित्यः कृतकत्वादित्थं यत्र प्रर
(३७८) ल हेतुना कृतकत्वेनानित्यो वै साध्यते बुधैः। घटोऽनित्यः सदा तत्र कृतकत्वं हि दृश्यते॥
(३७९) असौ सत् प्रतिपक्षः स्यात् परो हेतुर्भवेत् पुनः। ॐ शब्दो नित्यः श्रावणत्वात् यथा शब्दत्व जलवत्॥
(३८०) ® शब्दोऽनित्य सदा बोध्यः कण्ठताल्वादिसंभवात्।
स्वरूपासिद्धिदोषेण बहुदोषा प्रकीर्तिताः॥ SEEBERERERERERSEIRERERERSBEREERS
श्रीजैनसिद्धान्तकौमुदी : ६४
88888888888888888888888888888888888888888888