________________
ജ8888888888888ങ്ങൾ
आलोकसहितं चक्षुः सम्प्रेक्ष्य कलशं गृहे। गृहं सकलशं चास्ति शङ्का तु विनिवर्तते॥
युक्त्या परप्रबोधाय परान् बोधयते हि तत्। | पारम्परिकमेवैतत् परशङ्का निवर्तनात्॥
888888888888888888888
अज्ञानस्य निवृत्ति प्रमाणानां पुरा फलम्। आदौ स्वस्य ततोऽन्येषामिति सर्वविदां मतम्॥
88888888888888888888
संकोचेन हठनैव कार्यसिद्धिर्नजायते। स्याद्वादो विशदो मार्गः सर्वक्लेशविभञ्जकः॥
(३६७) अनादिकालतः सर्वे विवदन्ते नित्यवादिनः। | क्षणिकाः सौगताश्चापि नव्यो मार्गोऽविरोधकः॥
(३६८) विसंवादि च वचनं प्रमाणाभासमीरितम्। छ गगने बहवः सूर्या दृश्यन्ते च हिमांशवः॥ RSS8888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ६२