________________
B8888888888888888888888888888A
(३५१) एकभागं समालम्ब्य विकलः परिकीर्तितः। | समष्टिव्यष्टिभेदेन मीमांसकमतं त्विदम्॥
(३५२) द्वन्दोऽपि द्विविधः प्रोक्तः समाहारेतराविव। इतरेतरद्वन्द्वोऽपि, भेदपक्षावलम्बकः॥
S8888888888888888888888888888888888888888888
धमार्थकाममोक्षाश्च कथितश्चेतरेतरः। रथाश्वं पाणिपादं च समाहार उदीरितः॥
(३५४) द्रव्यात्मना वस्तुमात्रं चैकमेव न भेदभाक्। पर्यायस्य दृशा सर्वे भिद्यन्ते नेह संशयः॥
(३५५) | यथा संघपदेनैव चतुर्णा ग्रहणं भवेत्। अयं हि सकलादेशः समाहारोऽवगम्यताम्॥
INoRARDRRRRRRRR8888888888888888888888888888638862
अयं साधुरियं साध्वीं, श्रावकः श्राविका तथा।
तु विकलादेशः पर्यायस्यावलम्ब्कः॥ 8888888888888
श्रीजैनसिद्धान्तकौमुदी : ६०