________________
888888888888888888888888888888888
(३४५) पर्यायस्त्वसौ ज्ञेयः कर्तृव्यापारविकृतः। सुवर्णस्य विकारो हि कुण्डलं कटकादिकम्॥
8888888888888888888888888888888888888888888888
द्रव्येण पर्यायेण मिलितेन निरन्तरम्। छ सर्वं विश्वमिदं जातं द्रव्यपर्याययोगतः॥
(३४७) नित्य स्थाने स्थितं द्रव्यं पर्यायाः परिवर्तिनः। उभाभ्यां च पदार्थाभ्यां व्याप्तं विश्वमनारतम्॥
(३४८) . नैयायिकमते नित्या भूयांसः परमाणवः। न तु क्षित्यादयश्चैते पाया एव तन्मते॥
(३४९) अपेक्षावादिनस्ते हि मन्यन्ते नित्यमेव वै। सर्वपायगो यो हि नित्योऽसौ जिनशासने॥
(३५०) द्रव्य पर्याययोरेव भेदश्चात्र प्रकाशितः। आद्यो हि सकलादेशे व्यापकत्वान्न भिद्यते॥ 88888888888888
श्रीजैनसिद्धान्तकौमुदी : ५६
8888888888888888888888888888888888888888888