________________
8888888888888888888888888888888888888888888
888888888888888
(२७९) प्रतिवचनं पक्षे तु दोषश्चेह विचार्य्यते। लिङ्गदर्शनमात्रेण त्वनुमा नम् क्वापि जायते॥
(२८०) पक्षे विनिश्चिते साध्ये न स्यादनुमितिस्तदा। प्रत्यक्षात्कार्यसिद्धिः स्यात् मुधा कोऽनुमितिं क्रियात्॥
(२८१) उपनयो निगमनं यथासख्यमथोच्यते। साध्यधर्मिणि सद्धेतोः साध्यधर्मस्य वा पुनः॥
88888888888888888888888888888888888888888888
(२८२)
अनुपलब्धिरूपक्रान्ताऽभावरूपा प्रकीर्तिता। चतुर्विधोऽप्यभावोऽस्ति संसर्गाऽन्योन्यभेदतः॥
(२८३) 8 आद्यस्य त्रिविधो भेदः क्रमेण वर्ण्यते मया। प्रागभावस्तु कपालेऽस्मिन् घटो भावी न विद्यते॥
(२८४) * भूत्वा घटो विनष्टो हि प्रध्वंसाऽभाव ईरितः।
| कालत्रयेऽपि गगने न पुष्पं सौरभं पुनः॥ BAB8888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ४८