________________
6888888888888888888888
888888888888888888888888888888888
___ (२६१) विषयस्य विभेदेन भिन्न भिन्न प्रकीर्तितम्। एवमन्यत्र
बोधव्यमनुमानमनेकधा॥
(२६२) परेषां तु मतं चापि निराकर्तुं प्रचक्रमे। पक्षहेतुवचोरूपं . परार्थमुपचारतः॥
(२६३) . दृष्टान्ताद्यत्र नैवाङ्गं वस्तुतो हेतुरेव हि। एकेन कार्यसिद्धिः स्यात् किमन्येन प्रयोजनम्॥
(२६४) हेतुना निश्चितेनैव जनैरनुमितिर्मता। अनुमानं परार्थं हि मुधा पञ्चककल्पना॥
(२६५) पूर्वो हेतुश्च व्याप्तिः परामर्शोऽपि स्वीकृतः। | व्याप्तिभेदो द्विधा प्रोक्ता बहिरन्तरभेदतः॥
88888888888888888888888888888888888888888888
(२६६)
व्यात्या वै चान्तरेणैव निजाशङ्का निरस्यते। । बाह्याख्यया तु परया, विमुग्धः प्रतिबोध्यते॥ | B88888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ४५