________________
888888888888888888
(२५५) पर्वतो
जायतेऽनुमितिस्तत्र एषा जैनमते शैली संक्षेपेक्षेण
वह्निमानिति । मयोदिता ॥
(२५६) पाको विनिर्मितो यत्र शालायां राजपूरुषैः । साध्यसाधनसिक्ता सा तत्रापातैः परैर्जनैः ॥
धूमेन मलिनां
(२५७)
प्रेक्ष्य लिङ्गलक्षणवेदिना ।
आसीद् वह्निमती शाला शुभ्रापि मलिनाऽधुना ॥
मलिनां प्रेक्ष्य
(२५८) अतीतकालको वह्निरनुमानेन भाविनं चापि वै साध्यं युक्त्या चाहं समर्थये ॥
समर्थतः ।
(२५९)
शालायामपि कस्यश्चिद् भावी चापि महोत्सवः । तदर्थं रचिता तत्र सामग्री काष्ठचुह्निका ॥
(२६०) गच्छन् वदति शालेयं भाविनी वह्निशालिनी । धूमाभावेऽपि धूमार्थं भूरिकाष्ठं च चुहल्लिका ॥
88888888888888888888888 श्रीजैन सिद्धान्तकौमुदी : ४४