________________
88888888888888888888
888888888888888888888888888888883 सम्प्रति जैनमतेन साध्यलक्षणं कथ्यते
(२४९) अप्रतीतं हि साध्यं स्यादनिराकृतमीप्सितम्। विषयभागेन साध्यत्वं भिन्न भिन्नमुदाहृतम्॥
(२५०) पक्षे तु पर्वतादौ केनापि पावकार्थिना। अज्ञातेन किं बन्धो पावको वर्तते न वा॥
(२५१) - इत्येषा जायते तस्य विजने काननेऽपि च। यदि केनापि रूपेण पावको निश्चयो भवेत्॥
(२५२) तदा नोदेति जिज्ञासा तेन प्रोक्तं निराकृतम्। पश्चाधूमेन लिङ्गेन चैकेनैव तु हेतुना॥
(२५३) व्याप्तिज्ञानं परामर्श विनैव चानुमीयते। परामर्श विना नैव ह्यनुमानं विजायते॥
(२५४) का इति वैशेषिकी शैली जैनै व मन्यते।
असौ निराकृतो वह्निः प्रेष्ठोऽपि पावकार्थिना॥ SABREPREBERBRUBRAUPERUBAlalah
श्रीजैनसिद्धान्तकौमुदी : ४३
8888888888888888888888888888888888888888888888