________________
88888888888888888888888888888888
(२४३) धूम्रपायी तु कतरो व्रजन् सारथिना समम्। बन्धो किमिह वह्निर्वा न चेत् कथय युक्तितः॥
(२४४) | निश्चितो हेतुना वह्निः प्रतिजानाति बन्धवे। | वह्निरस्ति कुतो नैव दृश्यते हि प्रयत्नतः॥
(२४५) पिहितोऽस्ति शिलाखण्डैः त्वं जानाति कथं वद। | तत् कार्यं दृश्यते धूमः कारणं स्याद् ध्रुवं तदा॥
(२४६) क भवतापि निजावासे सायं प्रातव्रजन गृहात्। IS अखण्डाधूमरेखा हि, दृष्टा व्योम्नि सर्पिणी॥
(२४७) गृहमध्ये तु सम्प्राप्तो वह्निरपि विलोकितः। तथैवेहापि जानीहि पावकोऽस्ति गिरेस्तले॥
(२४८) एवं सुबोधितो युक्त्या संदिग्धश्चापरो नरः। धूमध्वजमदृष्टं हि स्वीकरोति न संशयः॥ 888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ४२
6888888888888888888888
88888888888888888888ങ്ങളി